________________
लुप् । अदात् । ददौ । गापास्थेत्येकारे देयात् । दाता । दास्यति । अदास्यत् । जिं जिं अभिभवे ॥ ८॥ जयति । जयेत् । जयतु । जयतात् । अजयत् ।
सिचि परस्मै समानस्याङिति ॥४॥३॥४४॥
समानान्तस्य धातोः परस्मैपदविषये सिचि, अङिति वृद्धिः स्यात् । अजैषीत् । अडितीति किम् ? धूधातोः कुटादित्वान्ङित्वेन अधुवीत् । नात्र वृद्धिः। अजैष्टाम् । अजैघुः । अजैषीः । अजैष्टम् । अजैष्ट । अजैषम् । अजैष्व । अजैष्म ।
जेर्गिः सन्परोक्षयोः ॥४॥३५॥ सनि परे परोक्षायां च परस्यां द्वित्वे सति पूर्वात्परस्य जेर्गिः स्यात् ।
नामिनोऽकलिहलेः ॥४॥३॥५१॥ नाम्यन्तस्य धातोर्नान्नोवा कलिहलिवय॑स्य भिति णिति च वृद्धिः स्यात् । जिगाय । योऽनेकवरस्य । जिग्यतुः । जिग्युः । जिगयिथ । जिगेथ । जिग्यथुः । जिग्य।
णिद्वान्त्यो णव् ॥४॥३॥५८॥ परोक्षायामन्त्यो णव वा णित्स्यात्। जिगय जिगाय । जिग्यिव । जिग्यिम ।
दीर्घश्वियङ्यक्येषु च ॥४॥३॥१०८॥ च्चौ यङि यकिक्ये च गकारादावाशिषि च परतोऽन्त्यस्वरस्य दीर्घः स्यात् । जीयात् । जीयास्ताम् । जीयासुः । जेता। जेष्यति । अजेष्यत् । एतावभिभवे न्यूनीकरणे न्यूनीभवने वा । प्रथमे सकर्मकः । अरीञ्जयति । द्वितीये सकर्मकः । अध्ययनात्पराजयते । अध्येतुं ग्लायतीत्यर्थः ।
परावेजेंः ॥३॥३॥२८॥ आत्मनेपदं कर्तरि । विजयते । किं क्षये ॥९॥ अकर्मकः । अन्तर्भावितण्यर्थत्वे सकर्मकः । क्षयति । अझैषीत् । चिक्षाय । चिक्षियतुः । चिक्षियुः। चिक्षयिथ । चिक्षेथ । क्षीयात् । शेषं जिवत् । इंदु टुं शृं मु गती ॥१०॥ अयति । अयेत् । अयतु । आयत् । आयताम् । आयन् । ऐषीत् । ऐष्टाम् । ऐषुः । इयाय । इयतुः । इयुः । योऽनेकखरस्येति द्वित्वे सति यत्वम् । द्रवति । अद्यतन्याम् ।
णिश्रिद्रुसुकमः कर्तरि ङः ॥ ३॥४॥५८॥ इति वक्ष्यमाणविधिना अदुद्रुवत् । दुद्राव । दुद्रुवतुः। दुद्रुवुः । थवि दुवर्जनाट् । दुद्रोथ । द्रूयात् । द्रोता। दुधातोस्तु दुदविथ । दुदोध । स्रवति । शुश्राव ।