________________
कुमारशीर्षाणिन् ॥५॥१॥८२॥
कुमारं हन्ति कुमारघाती । शीर्षघाती । अचित्तेट || ५|१|८३ ॥
कर्मणः पराद्धन्तेरचित्तवति कर्तरि ढक् स्यात् । वातं हन्ति वातनं तैलम् । जायापतेचिह्नवति ॥५॥१॥८४॥
जायानो द्विजः । पतिघ्नी कन्या । चिन्हं शुभाशुभसूचकं
कर्तरि टक् तिलकालकादि ।
४०५.
ब्रह्मादिभ्यः || ५ | ११८५ ॥
प्राग्वत् । ब्रह्मघ्न्नः । कृतघ्नः ।
हस्तिबाहुकपाटाच्छक्तौ
॥५|१|८६ ॥
तथैव हस्तिनो मनुष्यः । बहुघ्नो मल्लः । कपाट मचौरः । नगरादगजे || ५ | ११८७॥
नगरनो व्याघ्रः । चित्तवदर्थ आरम्भः । अगज इति किम् नगरघातो गजः । राजघः । निपातोऽयम् । अत्र घादेशश्च निपात्यते ।
पाणिघताडघौ शिल्पिनि ||५|१|८९ ॥
कर्तरि टक हन्तेर्घादेशश्च निपातनाच्छिल्पिनि कर्तरि अशिल्पिनि । पाणिघातः ।
कुक्ष्यात्मोदराद्धृगः खिः ॥५/१/९० ॥
कुक्षिमेव विभर्ति कुक्षिंभरिः । आत्मभरि । उदरंभरिः । खकारो खित्यनव्ययेत्यादिनामोऽन्तार्थः ।
अर्होऽच् ||५|१|९१॥
कर्मणः परादर्हतेरच् स्यात् । अणोऽपवादः । पूजामर्हति पूजार्हः साधुः । पूजा जिनप्रतिमा ।
धनुर्दण्डत्सरुलाङ्गलाङ्कुराष्ट्रियष्टिशक्तितोमर
घटाद्वहः ॥५॥१९२॥
एभ्यः कर्मभ्यः पराद्गृहेरच् स्यात् । धनुर्गृह्णाति धनुर्ग्रहः । दण्डग्रहः । त्सरुग्रहः । ऋष्टिरायुधविशेषः ।