________________
अथ रेफसन्धिः । सदा संवरवाल्लभ्या यं सिद्धिकमलाऽऽश्रयत् ।
श्रीसिद्धाङ्गभुवो लोके सरत्येष तदद्भुतम् ॥ १॥ स्यौजसमौशसित्यादिना सि प्रत्यये देवस अर्घ्य इति स्थिते ।
सोरुः ॥२॥१॥७२॥ पदान्ते सकारस्य रुरादेशः स्यात् ।
सजुषः ॥२॥१॥७३॥ स्पष्टम् । उकारोरोः सुपिर इत्यत्र विशेषणार्थः । देवर् अर्यः ।
अतोति रोरुः ॥१॥३॥२०॥ __ पदान्तेऽकारात्परस्य रोरकारे परे उकारः स्यात् । अवर्णस्येति ओत् । एदोतः पदान्तेऽस्य लुक । देवोऽर्व्यः । अत इति किम् ? अग्निरत्र । देवा अत्र । सुश्रोत ३ यत्रन्वसि । अतीति किम् ? क इह । सर्वज्ञ आस्ते । पय अ ३ ग्निदत्त।
घोषवति ॥१३॥२१॥ अतः परस्य पदान्ते रोः स्थाने घोषवति परे उकारः स्यात् । जिनो जयति। अहोभ्याम् । घोषवतीति किम् ? का करोति । अत इति किम् । मुनिर्गच्छति । सुश्रोत ३ देहि । रोरित्यनुबन्धान्नेह प्रातरत्र । धातर्गच्छ । देवास् इह इति स्थिते रुत्वम् ।
रोर्यः ॥१३॥२६॥ अवर्णभोभगोअघोभ्यः परस्य पदान्ते वर्तमानस्य रोः स्थाने खरे परे यकार आदेशः स्यात् । ततः खरे वा इति यलोपे देवा इह । पक्षे देवायिह । भोस् भगोस अघोस इति सकारान्ता निपाताः । तेषां रोर्यत्वे कृते ।
अस्पष्टावर्णात्वनुनि वा ॥१॥३॥२५॥ अवर्णभोभगोअघोभ्यः परयोः पदान्ते वकारयकारयोः स्थाने अस्पष्टौ ईषत्स्पृष्टतरी प्रत्यासत्तेर्वकारयकारी खरे परे स्याताम् । भो यँत्र । भगो यत्र । अघो पॅत्र । जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं यदुच्चारणे सोऽस्पष्टः । पक्षे यलोपे भो अत्र । भगो अत्र । अघो अत्र । अवर्णात्तु परयोयोरञ्वर्जिते खरे परेऽस्पष्टी वा स्याताम् । पटविह । पटविह । पट इह । असाविन्दुः । असाविन्दुः । असा इन्दुः । कयिह । कयिह । क इह ।
चं.
प्र.
४