________________
११ रिचण् १२ वचण् १३ अर्चिण
१४ वृजैण् १५ मृजाण
१६ कटुण
१७ अन्थ ग्रन्थणू १८ ऋथ अर्दि
१९ श्रथण्
२० विद
२१ छदणू
२२ आङः सद
२३ वृदण्
२४ शुंषिण २५ तनूण २६ उपसर्गात्
२७ मानणू
वियोजने
भाषणे
पूजायाम्
वर्जने
शौचालङ्कारयोः
शोके
सन्दर्भे
हिंसायाम्
बन्धने च
भाषणे
अपचारणे
मतौ
संदीप
शुद्धौ श्रद्धाघाते.
ध्ये
पूजायाम्
४६१
२८ तप
२९ तृपण
३० आणू
३१ भैण् ३२ ईर
३३ मृषिण
३४ शिक्षण
३५ विपूर्वी
३६ जुषण
३७ धृषण
३८ हिसु
३९ गर्हणू
४० षहणू
दाहे
पूणने
लम्भने
भये
क्षेपे
तितिक्षायाम्
असर्वोपयोगे
अतिशये
परितर्कणे
प्रसहने
हिंसायाम्
विनिन्दने मर्षणे
बहुलमेतन्निदर्शनम् । वृत्युजादिः परस्मैभाषाः इत्याचार्यहेमचन्द्रानुस्मृताः चुरादयोणितो धातवः ।