________________
२९ अथण ३० छेदणू ३१ गदण्. ३२ अन्ध ३३ स्तन ३४ ध्वनण् ३५ स्तेन ३६ उनण ३७ कृपण ३८ रुपण ३९ क्षप लाभण ४० भामण् ४१ गोमण ४२ सामण ४३ श्रामण ४४ स्तोमण ४५ व्ययण ४६ सूत्रण ४७ मूत्रण ४८ पार तीरण ४९ कत्र गात्रण ५० चित्रण
दौर्बल्ये ६३ गवेषण
मार्गणे द्वैधीकरणे | ६४ मृषण
क्षान्तो गर्जे
| ६५ रसण् आखादनलेहनयोः द्रष्टयुपसंहारे ६६ वासण् उपसेवायाम् गर्जे
६७ निवासण आच्छादने शब्दे ६८ चहण
कल्कने चौर्ये ६९ महण
पूजायाम् परिहाणे ७० रहण
त्यागे दौर्बल्ये
गती रूपक्रियायाम् ७२ स्पृहण
ईप्सायाम् प्रेरणे ७३ रूक्षण
पारुष्ये क्रोधे
इति परस्मैभाषाः। उपलेपने सान्त्वने १ मृगणि
अन्वेषणे आमन्त्रणे २ अर्थणि उपयाचने श्लाघायाम् ३ पदणि
गती वित्तसमुत्सर्गे ४ संग्रामणि युद्धे विमोचने
५ शूर वीरणि विक्रान्तौ प्रश्रवणे
६ सत्रणि सन्दानक्रियायाम् कर्मसमाप्ती ७ स्थूलणि परिबृंहणे शैथिल्ये ८ गर्वणि
माने चित्रक्रियाकदा- ९ गृहणि
ग्रहणे चिद्रष्टयोः १. कुहणि विस्मापने भेदे
इति आत्मनेभाषाः। संपर्चने ईप्सायाम् १ युजण् संपर्चने आक्षेपे २ लीण्
द्रवीकरणे दौर्बल्ये ३ मीण
मतौ क्रीडायाम् ४ प्रीगण्
तर्पणे संख्यानगत्यो ५ धूगण कम्पने उपधारणे ६ वृगण
आवरणे उपदेशो ७ जृण्
वयोहानौ लवनपवनयोः ८ चीक शीकण् । आमर्षणे समाघाते ९ मार्ग
अन्वेषणे अनुपसर्गः १० पृचण्
संपर्चने
५१ छिद्रण ५२ मिश्रण ५३ वरण ५४ स्वरण ५५ शारण ५६ कुमारण् ५७ कलणू ५८ शीलण् ५९ वेल कालण् ६० पल पूल ६१ अंशण ६२ पषण