________________
२१७
परिणामिनि तदर्थे ॥७॥४४॥ यथायोगमीयादयः । अङ्गारेभ्य इमानि अङ्गारीयाणि । अङ्गारावांनीत्यर्थः । शङ्कव्यं दार।
चर्मण्यञ् ॥७॥१॥४५॥ परिणामिनि तदर्थे । वर्धायेदं वार्ध चर्म । सनङ्गवे इदं सनङ्गव्यम् । सनाचर्मविकारः।
ऋषभोपानहायः ॥७॥४६॥ परिणामिनि । आर्षभ्यः।
छदिर्बलेरेयण ॥७॥४७॥ द्विषे इमानि विषयाणि तृणानि । यलये इमे बालेयास्तणला।
परिखाऽस्य स्यात् ॥७॥१॥४८॥ परिणामिनि । परिखा आसामिष्टकानां स्यादिति पारिखेय्य इष्टकाः ।
अत्र च ७१॥४९॥ पथमान्तात्सप्तम्यर्थे एयण् । परिखा अस्थां स्यास्पारिखेयी भूमिः।
तद् ॥७॥५०॥ तदिति प्रथमान्तात् अस्येति षष्ठ्यर्थे परिणामिनि अत्रेति सघन्य च ईयाचा प्रकारा आसां स्युः प्रकारीया इष्टकाः। प्रासादीयं दारु ।
ईयस्याप्यवधिः पूर्णः॥ तस्याहे क्रियायांवत् ॥७॥१॥५१॥ तस्येति षष्ट्यन्तादर्थे वत्प्रत्ययः स्यात् । यत्त्वह क्रिया स्यात् । राज्ञोऽहैं सजवल प्रत्तम रामः।
स्थादेरिवे ॥७॥१॥५२॥ स्थायन्तादिवायर्थे वत्प्रत्ययः । इवार्थः सादृश्यं क्रियागतं स्यात् । म घद्धावति चैत्रः । देववत्पश्यति मुनिः।
तत्र ॥७१॥५३॥ तति वत्स्यात् । मथुरायामिव मथुरावत् दिल्ल्यां प्रासादः।