________________
७ शदुलं
८ बुध
९ टुवम्
१० भ्रम् ११ क्षर
१२ चल
१३ जल
१४ दल दल
१५ छल
१६ हल
१७ णल
१८ बल
१९ पुल
२० कुल
२१ पल फल शल
२२ हुल
२३ शं २४ कस
२५ रुहं २६ रमिं २७ षहिं
१ यजीं
२ व् ३ वेंग
४ हेंग
५ दुवपीं ६ वहीं ७ दोवि
८ वद
९ वसं
शातने
अवगमने
उदगिरणे
चलने
सञ्चलने
कम्पने
घाये
वैक्लव्ये
स्थाने
विलेखने
गन्धे
धयोः
महत्वे
गतौ
जन्मनि
क्रीडायाम् मर्षणे
४४८
१० प्रसि
११ दक्षि
प्राणनधान्यावरो- १२ श्र
१३ स्मृ १४ दृ
बन्धुसंस्त्यानयोः १५ नृ
वृत् ज्वलादिः ।
१ घटिष्
२ क्षजुङ्
३ व्यथि
गतौ हिंसासंवरणयोश्च १७ चक आह्वानरोदनयोः १८ अक
१९ करने
वृत् यजादिः ।
४ प्रथिष्
५ श्रदिष्
६ स्वदिष्
७ कदुङ् ऋदुङ् क्लदुङ् वैक्लव्ये
८ ऋपि
९ भिवरिष
१६ ष्टक स्तक
चेष्टायाम् गतिदानयोः
भयचलनयोः प्रख्याने
मर्दने
खदने
कृपायाम्
सम्भ्रमे
विस्तारे
हिंसागत्योः
३३ छद् ३४ मदै
३५ ष्टन स्तन ध्वन
पाके
आध्याने
भये
नये
प्रतीघाते
तृसौ च
कुटिलायां गतौ
हसने
२० अग २१ रगे
२२ लगे
सङ्गे
२३ हगे लगे षगे सगे ष्टगे स्थगे संवरणे
२४ वट भट
परिभाषणे
२५ गद
२६ गड
२७ हेड
२८ लड
२९ फण
देवपूजासङ्गतिकरणदानेषु तन्तुसन्ताने
संवरणे
स्पर्धा शब्दयोः
बीज सन्ताने
३० चण
प्रापणे गतिवृद्ध्योः
३१ शण श्रण
दाने
व्यक्तायाम् वाचि | ३२ स्नथ क्रथ ऋथ लथ हिंसार्था:
निवासे
उर्जने
हर्षग्लपनयोः
शब्दे
अकवत्
शङ्कायाम्
नृत्तौ
सेचने
वेष्टने
जिह्वोनमंथने कण रण गतौ हिंसादानयोश्च