________________
१४८
कालात्तनतरसमकाले || ३|२|२४ ॥
अद्व्यञ्जनात् कालवाचिनः शब्दात्परस्याः सप्तम्या वा न लुप मनादौ परे कालशब्दे चोत्तरपदे परे । पूर्वाह्णेतनः । पूर्वाहृतनः । एवं तरादौ ।
वर्षक्षरावराप्सरःसरोरोमनसो जे ॥३॥२२६॥
एभ्यः सप्तम्या वा अलप जे उत्तरपदे परे । वर्षेजः । वर्षजः । मनसिजः । मनोज इत्यादि ।
धुप्रावृट्वर्षाशरत्कालात् ॥३।२।२७॥
दिप्रभृतेः शब्दात्परस्याः सप्तम्या न लुप् । दिविजः । प्रावृषिजः ।
शयवासिवा सेवकालात् ||३२|२५||
एतेषु पदेषु परेषु सप्तम्या अलुप् वा स्यात् । बिलेशयः । विखशयः । वनेवासी । वनवासी । गच्छः । इत्यादि ।
अपो ययोनिमति चरे ||३|२|२८ ॥
अपशब्दात्परस्याः सप्तम्या यप्रत्यये योनिमतिचरेषूत्तरपदेषु न लुप् । अप्सु भवः अपसव्यः । अप्सुयोनिः । अप्सुमतिः । अप्सुचरः ।
नेन सिद्धस्थे ||३|२|२९॥
इन प्रत्ययान्ते परे सिद्धस्थे इति चोत्तरपदे परे सप्तम्या लुप् नेति न, किन्तु स्यादेव | स्थण्डिलशायी । साङ्काश्यसिद्धः । समस्थः ।
1
षष्ठ्याः क्षेपे ||३|२|३०॥
चौरस्य कुलमित्यादौ न लुप् । दासस्य भार्या । क्षेपे इति किम् ? द्विजकुलम् | पुत्रे वा ||३|२|३१॥
दास्याः पुन्नः । दासीपुत्रः ।
पश्यद्वाग्दिशो हरयुक्तिदण्डे ||३|२|३२||
एभ्या वरस्याः षष्ठ्याः क्रमेण हरयुक्तिदण्डेषु उत्तरपदेषु च लुप् स्यात् । पश्यतोहरः । वाचोयुक्तिः । दिशोदण्डः ।
अदसोऽकआयनणोः ||३|२|३३ ॥
अदसः षष्ठ्या अकञ्प्रत्ययविषये उत्तरपदे तथा आयनग्प्रत्यये च परे