________________
१७ वक्षिक
१ ऊर्णुगक
२ ष्टुंगक ३ ब्रूगकू ४ द्विषींक ५ दुहींक ६ दिहींक ७ लिहीँक
इति आत्मनेभाषाः ।
४ ह्रींक
५ पंक
६ ऋक
१ हुंक २ ओहांक ३ त्रिर्भीक
इति उभयतोभाषाः ।
१ ओहांक २ मांडुक्
व्यक्तायाम् वाचि
१ दांगक
२ धाँगक
३ दुड्डभृंगक
४ णिजुंकी ५ विजृंकी ६ विष्लंकी
आच्छादने स्तुती व्यक्तायाम् वाचि
अमीतौ
क्षरणे
लेपे आखादने
इति परस्मैभाषाः ।
दानादनयोः
त्यागे
भये
१ दिवूच
लज्जायाम् पालनपूरणयोः गतौ
इति आत्मने भाषाः ।
गतौ मानशब्दयोः
दाने
धारणे च
पोषणे च
शौचे च पृथग्भावे व्याप्ती
इति उभयतो भाषाः ।
४५०.
वृत्वादयः इति अदादयः कितो धातवः ।
२ जब मृषच ३ शौच ४ दों छोंष् ५ पोंच
६ व्रीडच्
७
८ कुथच् ९ पुथच्
१० गुधच्
११ राधंच्
१२ व्यधंच्
१३ क्षिपंच
१६ षिवूच्
१७ श्रिवच् १८ ष्टिवू क्षिवूच्
१९ इषच्
२० ष्णसूच
२१
सूच
सै
१४ पुष्पच्
विकसने
१५ तिम तीम ष्टिम ष्टीमच आर्द्रभावे
उत
२२
२३ प्युसच्
२४ षह घुहच्
२५ पुषंच्
२६ उचच्
२७ लुटच्
२८ विदांच
२९ दि ३० त्रिमिदाच् ३१ निविदाच्
जरसि
तक्षणे
छेदने
३२ क्षुधंच्
३३ श्रुधंच् क्रीडाजयेच्छापणि- | ३४ क्रुधंच् द्युतिस्तुतिगतिषु ! ३५ विधूंच
अन्तकर्मणि
लज्जायाम्
नर्तने
पूतिभावे
हिंसायाम्
परिवेष्टने
वृद्धौ
ताडने
प्रेरणे
गतिशोषणयोः
निरसने
गतौ
निरसने
व्हृतिदीध्योः
भये
दाहे
शक्तौ
पुष्टौ
समवाये
विलोटने
गात्रमक्षरणे
आर्द्रभावे
स्नेहने मोचने च
बुभुक्षायाम्
शौचे
कोपे
रादौ