________________
४५१
३६ रुधूच वृद्धौ . ७० मुसच
खण्डने ३७ गृधूच अभिकांक्षायाम् ७१ मसैच परिणाम ३८ रघौच हिंसासंराध्योः |७२ शमू दमूचू उपशमे ३९ तृपौच प्रीती
७३ तमूच
कांक्षायाम् ४० दृपौच हर्षमोहनयोः ७४ श्रमूच खेदतपसोः ४१ कुपच्
क्रोधे ७५ भ्रमूच
अनवस्थाने ४२ गुपच व्याकुलत्वे
७६ क्षमूच् सहने ४३ युप रुप लुपच् विमोहने
७७ मदैच् ४४ घिपच् क्षेपे
७८ क्लमूचू ग्लानौ ४५ ध्रुपच
वैचिये समुच्छाये
७९ मुहोचू
८० द्रुहौच जिघांसायाम् ४६ लुभच गायें
८१ हणुहोच उदागिरणे ४७ क्षुभच
सश्चलने
८२ ठिणहीच प्रीती ४८ णभ तुभच हिंसायाम् ४९ नशौच अदर्शने
वृत् पुषादिः । ५० कुशच् श्लेषणे
इति परसैभाषाः। ५१ भृशुभ्रंशूच् अध:पतने
१ घूङगैच प्राणिप्रसवे ५२ वृशचू वरणे २ दूं
परितापे ५३ कृशन् तनुत्वे
दीव क्षये ५४ शुषच शोषणे
धींच् अनादरे ५५ दुषंच् वैकृत्ये
५ मींबू
हिंसायाम् ५६ श्लिषंच आलिङ्गने ६ रींच् श्रवणे दाहे
७ लींच् ५८ जितुषच् पिपासायाम् ८ डीच् गतो ५९ तुषं हृषच् तुष्टी
९ नींबू वरणे ६० रुषच
वृत्खादिः। ६१ प्युष् प्युस् पुसच विभागे ६२ विसचू प्रेरणे
१० पीच पाने ६३ कुसच श्लेषे
गतो ६४ असूच क्षेपणे
१२ प्रींच् प्रीती ६५ यसूच
प्रयत्ने
१३ युजिंच समाधी ६६ जसूच
मोक्षणे १४ सृजिंच ६७ तसू दसूच उपक्षये १५ वृतूचि वरणे ६८ वसूच
स्तम्भे
१६ पदिंच गती ६९ बुसचू
। १७ विदिचू सत्तायाम्
श्लेषणे
विसर्गे
उत्सर्गे