________________
४४०
५६ लुश्च
अपनयने ८७ गज
मदने च ५७ अर्च पूजायाम्
हानी ५८ अञ्चू
गती च ५९ वच्चू चञ्चू तञ्चू त्वञ्चू मञ्चू
वर्षावर्णयोः मुञ्चू बूंचू घृचू म्लुचू ग्लुचू
रुजाविशरणगत्यग्लुंचू षश्च गतौ
वसादनेषु ६० ग्रुचू ग्लुचू स्तेये
९२ वट
वेष्टने ६१ म्लेच्छ
अव्यक्तायांवाचि ९३ किट खिट उनासे ६२ लछ लाछु लक्षणे
९४ शिट षिट अनादरे ६३ वाछु
इच्छायाम् ९५ जट झट सङ्घाते ६४ आछु
आयामे ९६ पिट
शब्दे च ६५ हीछ लज्जायाम् ९७ भट
भृतौ ६६ ही कौटिल्ये ९८ तट
उच्छ्राये ६७ मूछों मोहसमुच्छ्राययोः ९९ खट
कांक्षे ६८ स्फूी स्मूर्छा विस्मृती १०० पट
नृत्ती ६९ युछ
प्रमादे
१०१ हट दीसौ ७० धृज धृजु ध्वज ध्वजु ध्रज ब्रजु वज|१०२ षट
अवयवे ब्रज षस्ज गती
१०३ लुट
विलोटने क्षेपणे च १०४ चिट
प्रेष्ये स्तेये | १०५ विट
शब्दे सजे अर्जेने
१०६ हेट
विवाधायाम् व्यथने . १०७ अट पट इट किट मार्जने च
कट कटु कटै गतौ मन्थे |१०८ कुटु
वैकल्ये ७७ खजू. गतिवैकल्ये
प्रमर्दने ७८ एजू
कम्पने
११० चुट चुद्ध अल्पीभावे ७९ दोस्फूर्जा वज्रनि?षे
१११ वह
विभाजने ८० क्षीज कूज गुज गुजु अव्यक्ते शब्दे | ११२ रुटु लुटु स्तेये ८१ लज लजु तर्ज भर्सने
११३ स्फुट स्फुट्ट विशरणे ८२ लाज लाजु भर्जने च |११४ लट
बाल्ये ८३ जज जजु युद्धे
|११५ रट रठ च परिभाषणे ८४ तुज हिंसायाम् ११६ पठ
व्यक्तायाम् वाचि वलने च ११७ वठ
स्थौल्ये ८६ गजे गजु गृज गृजु मुज मुजु मृज ११८ मठ
मदनिवासयोश्च . मृजु मज शब्द्रे
|११९ कठ
कृच्छ्रजीवने