________________
६५
ग्भ्याम् । हस्य घत्वे तस्याघोषे प्रथम इति कत्वे सु इत्यस्य सः षत्वे कषसंयोगे च गोधुक्षु ।
मुहष्णुष्णहो वा ॥२|१|८४ ॥
I
Į
I
I
एषां हकारस्य घुटि प्रत्यये पदान्ते च धकारादेशो वा स्यात् । पक्षे ढकारः । मुट् । मुडू | मुक् । मुग । मुहौ । मुहः । मुग्भ्याम् । मुड्भ्याम् । मुक्षु । मुदसु । मुड्रत्सु । एवं ध्रुक् । ध्रुग् । ध्रुट् । ध्रुड् इत्यादि । उष्णिशब्दे ऋत्विजित्यादिना नित्यं गत्वे उष्णिक । उष्णिम् । उष्णिग्भ्याम् । उष्णिक्षु | हे उष्णिक-ग। तुरं साहयतीति तुराषाट् । साहेः साढि सः षो वाच्यः । तुरासाही । तुरासाहः । तुराषाभ्याम् । वाहो वा ऊटू वाच्यः शसादौ खरे । विश्वहः । विश्वोहा | विश्ववाङ्भ्यामित्यादि ॥
इति व्यञ्जनान्ताः पुल्लिङ्गाः ॥
अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः ।
निधिः कलानामवधिर्बलानां पयोनिधिः श्रीसुविधिर्गुणानाम् । सुग्रीववंशोन्नयनासजन्मा रामावतारः स शिवं तनोतु ॥ १ ॥
चकारान्ता वाचऋच् त्वच् प्रमुखाः प्राग्वत् । त्यदादीनामाद्वेर इत्यत्वे आत् । तः सौ सः । स्या । त्ये । त्याः । सर्वाशब्दवत् । सा । ते । ताः । या । ये । याः । एषा । एते । एताः । एतया । एतयोः । अन्वादेशे एनाम् । एने । एनाः । एनया । एनयो: २ । धान्तः समिधू । समित् दू । समिधौ । समिधः । समिद्भ्याम् । पान्तोऽपशब्दो बहुवचनान्तः । अप इति दीर्घत्वे आपः । शसि अपः पश्य ।
अपोऽद्धे ॥२|१|४॥
अपशब्दस्य तदतत्सम्बन्धिनि भादौ स्यादौ परेऽदित्यादेशः स्यात् । अद्भिः । अद्द्भ्यः २ । अपाम् । अप्सु । नदीविशेषणे स्वाप स्वापी इत्यादि पुंवत् कक्कुप - बू । ककुप्सु । इदमशब्दे । इयम् । द्विवचने आद्वेर इत्यकारे, आत् । दो मः स्यादौ । इमे । इमाः । इमाम् । इमे । इमाः । अनया । आभ्याम् | आभिः । . अस्यै । आभ्याम् । आभ्यः । अस्याः । आभ्याम् । आभ्यः । अस्याः । अनयोः । आसाम् । अस्याम् । अनयोः । आसु । रेफान्तचतुरशब्दः । तस्य चतसृ इत्यादेशे चतस्रः २ । चतसृभिः । चतसृभ्यः २ । चतसृणाम् । चतसृषु । हे चतस्रः । गिरशब्दस्य पदान्ते इति दीर्घत्वे गीः । गिरौ । गिरः । हेगीः । गिरा । गीर्भ्याम् । अरोः सुपि रः । गीर्षु । एवं पुरुधुरादयः । दिवशब्दः पुंवत् । दिशशब्दे ऋत्विगित्यादिना गत्वे दिक- । दिशौ । दिशः । हे दिकू । दिग्भ्याम् । दिक्षु । आशिषशब्दे षत्वस्यासिद्धत्वात् सोरुरिति रुत्वे, पदान्ते इति दीर्घे आशीः । आशिषौ । आशिषः । आशीर्भ्याम् । आशीष्षु । हे आशीः । अवसशब्दे
पं. प्र. ९