________________
२९६
पच्यात् । पक्ता । पक्ष्यति । अपक्ष्यत् । पचते । पचेत । पचताम् । अपचत । अपक्त । पेचे । पक्षीष्ट । पक्ता । पक्ष्यते । अपश्यत । राजग दुभ्र | जुग दीप्तौ ॥ ११ ॥ राजति । राजते । भ्राजति । भ्राजते । जुभ्रमेति वा एखे । रेजतुः । रराजतुः । रेजे । रराजे । श्रेजतुः । बभ्राजतुः । भ्रेजे । बभ्राजे । भ्राजेरिह पाठो राजसाहचर्यार्थ स्तेन यजसृजेत्यत्रास्यैव ग्रहणम् । पूर्वस्य तु गवे । विभ्राक् । विभाग इत्यादि । नन्वेवं षत्वं विकल्प्यतामिति चेत् । पुनः पाठः आत्मनेपदानित्यत्वज्ञापनार्थः । तेन लभति लभते सेवति सेवते इत्यादि सिद्धम् । खाधीने विभवेऽप्यहो नरपतिं सेवन्ति किं मानिनः । भजीं सेवायाम् ॥ १२ ॥ भजति । भजते । अभाक्षीत् । अभक्त । बभाज । भेजे । भज्यात् । भक्षीष्ट । भक्ता । भक्ष्यति । भक्ष्यते । अभक्ष्यत् । अभक्ष्यत । रखीं रागे ॥ १३ ॥ रजति । रजते । अराङ्गीत् । अरङ्क । अरङ्क्षाताम् । रेट्ट परिभाषणयाचनयोः ||१४|| रेटति । रेटते । dra गतिज्ञानचिन्ता निशामनवादित्रग्रहणेषु ॥ १५ ॥ यादित्रग्रहणं वाद्यभाण्डस्य वादनाय ग्रहणम् । विषेण । विवेणे । लेग याचने ॥ १६ ॥ अचतीत् । अतिष्ट । प्रोग पर्याप्तौ ॥ १७ ॥ पर्याप्तिः पूर्णता । मिथुग मेघाहिंसयोः ॥ १८ ॥ मे सङ्गमे च ॥ १९ ॥ मिमेध । मिमेथे । चदेग याचने ||२०|| अचदीत् । चेदे |
I
बुन्दृग निशामने ॥ २१ ॥ बुन्दति । मुन्दते । ऋदित्वाद्वाङि । अनुदत् । अबुन्दीत् । अबुन्दिष्ट । धान्तोऽयमिति नन्दी । णिडंग णेदृग् कुत्सासंनिकर्षयोः ॥२२॥ निनिदतुः । निवेदतुः । निनिदे । निनेदे । मिहग मेहग् मेघा हिंसयोः ॥ २३ ॥ मिमिदतुः । मिमेदतुः । मेघृग सङ्गमे च ॥ २४ ॥ चान्मेधाहिंसयोः । शृधूग मृधूग् उन्दे ॥ २५ ॥। उन्दः क्लेदनम् । शर्द्धते । शर्द्धति । मर्धते । मर्धति । बुधृग बोध ।। २६ ।। अबुधत् । अबोधीत् । अबोधिष्ट । खनूग अवदारणे ॥ २७ ॥ गमहनेत्यलुकि । चत्रतुः । चने । दानी अवखण्डने ॥ २८ ॥ आर्जवे । दीदांसति । दीवांसते । शानी तेजने ॥ २९ ॥ निशाने । शीशांसति । शीशांसते । अर्थान्तरे तु सनोऽभावे प्रत्ययान्तराण्यपि । शपीं आक्रोशे ॥ ३० ॥ शपति । शपते । अशासीत् । अशप्त । शशाप । शेपे । चायुग पूजानिशामनयोः ॥ ३१ ॥ व्ययी गतौ ॥ ३२ ॥ अव्ययीत् । अली भूषणपर्याप्तिवारणेषु ||३३|| धावूग् गतिशुद्ध्योः ॥ ३४ ॥ वीवृग ऋषीवत् ॥ ३५ ॥ चीवति । चीयते । अमृदिदयमित्येके । दाशृग दाने || ३६ || ऋषी आदानसंवरणयोः ॥ ३७ ॥ भेट भये || ३८ ॥ शृग चलने व ॥ ३९ ॥ पषी बाघनस्पर्शनयोः ॥ ४० ॥ शान्तोऽयेमित्यके । लषी कान्ती ॥ ४१ ॥ कान्तिरिच्छा । भ्राशभ्लाशे || ३|४|७३ || ति वा श्ये | अभिलष्यति । अभिलषति । अभिलष्यते । चषी भक्षणे ॥ ४२ ॥ छषी हिंसायाम् ॥ ४३ ॥ चुच्छाष । चच्छषे । विष दीप्तौ ॥ ४४ ॥ स्वेषति । त्वेषते | अविक्षत् | अविक्षत | अविक्षाताम् | अविक्षन्त । अषी असी गत्यादानयोश्च ।। ४५ ।। आस । आसे । दाग दाने ॥ ४६ ॥ माहरा माने ॥ ४७ ॥ मानं वर्तनम् । माहति । माहते। गुहौ संवरणे ॥ ४८ ॥
1