________________
पृष्ठम्
सूत्रम्
४३० प्रालिप्सायाम् ||५|३|५७|| १९५ प्रावृष एण्यः ||६|३|१२|| १३६ प्रियः || ३|१|१५७॥ ४०७ प्रियवशाद्वदः || ५|१|१०७॥ २५७ प्रियसुखं छे ॥७४॥८७॥ २४१ प्रियसुखादा ल्ये ॥७२॥१४०॥ २५३ प्रियस्थिर-न्दम् ||७|४|३८|| ४०२ प्रुसृत्वोऽकः साधी ||५|१/६९ || १८४ प्रेक्षा रिन् || ६|२|८०|| २६३ मैषानुज्ञावसरे-म्यौ |५|४|२९|| ३७१ प्रोपादारम्भे ||३|३|५१ ॥ २५५ प्रोपोत्सं - णे ॥७४॥७८॥ १९६ प्रोष्टभद्राज्जाते ॥७७४|१३|| १८८ क्षार ||६|२२५९॥ २२ हुताद्वा ॥१॥३॥२९॥ २५६ पचादा-देः ॥७१४१८१ ॥ ३३३ प्यादेर्हखः ||४२२१०५|| फ
२२९ फलबर्हाच्चेनः ॥७२॥१३॥ १३८ फलस्य जातौ ||३|१|१३५ ॥ १२५ फल्गुनीमो भे ॥ २/२/१२३ ॥ १९६ फल्गुन्याष्टः ||६|३|१०६|| ३६३ फेनोष्मवाष्प-ने ||३|४|३३||
ब
१४७ बन्धे घञि नवा ||३२|२३|| १५१ यन्धौ बहुव्रीहौ || २|४|८४|| २३० बलवातदन्त-लः ॥७/२/१९॥ १८४ बलादेर्यः ॥६२॥८६॥ १६१ बहिषष्ठीकण च ॥६|१|१६|| ३५७ बहुलं लुप् ॥३|४|१४|| ३९१ बहुलम् ||५|११२॥
१९६ बहुलानुराधा - लुप् ॥६।३।१०७॥ ४०९ बहुविध्वरु-द्रः ॥५|१|१२४॥
४९३
पृष्ठम्
सूत्रम्
१९२ बहुविषयेभ्यः ||३६|३|४५ ॥ १३१ बहुव्रीहेः - टः ॥ ७७३|१२५|| १६६ बहुष्वस्त्रियाम् ॥६|१|१२४॥ ६४ बहुष्वेः ॥ २१२१४९ ॥ २४९ बहूनां प्रश्ने वा ॥७३॥५४॥ १३० यहोर्डे || ७|३|७३|| २५४ बहोणष्ठे भूय् ॥७|४|४०|| २३७ बहोर्धासने ||७१२ ११२ ॥ २४१ बह्वल्पार्था शस् ||७|२|१५० || २५३ बाढान्तिक -दौ ||७|४|३७|| २३४ याहूर्वादेर्बलात् ||७/२/६६ || ८३ बाह्रन्तक-नि ||२|४|७४|| १६४ बाह्रादिभ्यो गोत्रे || ६|१|३२|| १६६ बिदादेर्बुद्धे ||६|१|४१ ॥ ३७५ विभेतेषु च ||३|३|१२|| २२० ब्रह्मणस्त्वः ||७१११७७ || ४१३ ब्रह्मणोवदः || ५ | १|१५६ ॥ ४१४ ब्रह्मभ्रूणवृ-प् ॥५११११६१॥ १४५ ब्रह्महस्ति सः ॥७१३३८३॥ ४०५ ब्रह्मादिभ्यः || ५|१|८५ ॥ १८० ब्राह्मणमाण- द्यः ||६|२११६॥ १४६ ब्राह्मणाच्छंसी ॥३२॥११॥ १६५ ब्राह्मणाद्वा ||३|१|३५|| ४०० ब्रुवः || ५|११५१॥
३१३ ब्रूगः पञ्चानां श्रा ॥ ४२११८ ॥ ३१३ ब्रूतः परादिः ||४३|६३||
भ २०४ भक्तौदनाद्वाणिकट् ||६|४|१२|| ८८ भक्षेहिसायाम् ॥ २२६॥ २०४ भक्ष्यं हितमस्मै ॥ ६३/४/६९ ॥ १९९ भजति ॥ ६/३/२०४॥ ४१२ भजो विणू || ५ | १|१४६ ॥ ४२५ भञ्जिभासिमिदोघुरः ||५|२|७४ || ३८० भनौं वा ॥४२॥४८॥