________________
७९
इतोऽत्यर्थात् ॥ २|४|३२||
इकारान्तान्नाम्नः स्त्रियां ङीर्वा स्यात् त्यर्थप्रत्ययान्तं विना । रात्रिः । रात्री । भूमिः । भूमी | शकटिः । शकटी । अत्यर्थादिति किम् ? कृतिः । हृतिः । अजननिः इत्यादि ।
पद्धतेः ॥ २|४|३३॥
स्त्रियां ङीर्वा स्यात् । पद्धतिः । पडती । त्यर्थं वचनम् । शक्तेः शस्त्रे || २|४|३४ ॥
शक्तिशब्दाच्छस्त्रे स्त्रियां ङीर्वा स्यात् । शक्तिः । शक्ती । शस्त्रे इति किम् ? शक्तिः सामर्थ्यम् ।
धवाद्योगादपालकान्तात् ॥२|४|५९॥
धवो भर्ता । तद्वाचिनोऽकारान्तायोगात् सम्बन्धात् स्त्रियां वर्तमानात् नाम्नो ङीः स्यात् पालकान्तवर्जम् । प्रष्टस्य भार्या प्रष्ठी । गणकी । योगादिति किम् ? देवदत्तः प्रियः । देवदत्ता भार्या | पालकान्तवर्जनात् गोपालकस्य भार्या गोपालिका भार्या । ज्येष्ठा अजादौ ।
सूर्य्याद्देवतायां वा ॥ २|४|६४ ॥
सूर्यशब्दात्सम्बन्धात् स्त्रियां वर्तमानात् ङीर्वा, तत् सन्नियोगे आन् चान्तः । सूर्या । सूर्याणी । देवतायामिति किम् ? सूर्यस्यादित्यस्य भार्या मानुषी सूरी | कुन्ती ।
वरुणेन्द्ररुद्रभवशर्वमृडादान्दाचान्तः ॥ २|४|६२॥
एम्यो धवनामभ्यस्तद्योगे स्त्रियां ङीः स्यात्, तद्भावे चानन्तोऽपि । वरुणस्य भार्या वरुणानी । एवम् इन्द्राणी । रुद्राणी । भवानी । शर्वाणी । मृडानी ।
मातुलाचार्योपाध्यायाद्वा || २|४|६३ ॥
एभ्यो धवनामभ्यस्तद्योगात् स्त्रियां ङीः स्यात् तद्भावे चानन्तो बा । मातुलानी । मातुली । आचार्यानी । आचार्या । उपाध्यायानी । उपाध्यायी । या तु स्वयमेवाध्यापिका तन्त्र वा ङीः । उपाध्यायी । उपाध्याया | स्वयं व्याख्यात्री भाचार्या ।
आर्य्यक्षत्रियाद्वा ॥ २|४|६६॥
आभ्यां स्त्रियां ङीर्वा तद्भावे आनू च । आर्याणी । आर्या । क्षत्रियाणी ।