________________
अग्निचित्या ||५/१/३७॥
निपातोऽयम् । अग्निचित्या ।
३९५
खेयमृषोद्ये ॥ ५|१|३८॥
खनेः क्यपि खेयम् । मृषापूर्वाद्वदतेः पक्षे ये प्राप्ते नित्यं क्यप् । मृषोद्यम् । ध्यणोपवादः । निपातावेतौ ।
भृगोऽसंज्ञायाम् ||५|१|४५॥
क्यप् । भृत्यः । पोष्यः । अंसंज्ञायां किम् ? भार्यो नाम क्षत्रियः । भार्या पत्नी ।
समो वा ॥५९॥४६॥
संभृत्यः । संभार्यः ।
कृवृषिमृजिशंसि दुहिगुहिजपो वा ॥ ५ | १|४२ ॥
क्यप् । कृत्यम् । कार्यम् । वृष्यम् । वयम् । मृज्यम् । मार्ग्यम् । शस्यम् । शंस्यम् । गुह्यम् । गोह्यम् । दुह्यम् । दोश्यम् । जप्यम् । जाप्यम् ।
तेsनिश्चजोः कगौधिति ||४|१|१११॥
hsfact धातोश्चकारजकारयोः स्थाने घिति प्रत्यये क्रमात्कगौ स्याताम् । मार्ग्यः ।
न्यङ्कगमेघादयः ||४|१|११२॥
न्यङ्कादयः कृतकस्वा, उद्गादयः कृतगत्वा, मेघादयः कृतघत्वा निपात्यन्ते ।
जिविपुन्यो हलिमुञ्ज कल्के || ५|१|४३||
जयतेर्विपूर्वाभ्यां च पूनीभ्यां यथासंख्यं हलिमुञ्जल्केषु कर्मसु वाच्येषु क्यप् स्यात् । महद्धलं हलिः । मुञ्जस्तृणविशेषः । कल्कस्त्रिफलादीनाम् । जीयते निपुणेनेति जित्या जित्यो वा हलिः । पूङ् पूग् वा । विपवितव्यः । विप्रयो मुञ्जः । विनेतव्यस्तैलादिना मध्ये इति विनीयः कल्कः । अन्यत्र जेयः । विपत्र्यः । विनेयः । प्रत्यपिग्रहेछन्दसि । प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् ।
I
पदास्वैरिवाद्यापक्ष्ये ग्रहः || ५|१|४४ ॥
क्यप् । प्रगृह्यं पदम् । अखैरी गृह्याः कामिनः रागादिपरतन्त्र इत्यर्थः । बाह्यायां ग्रामगृह्या सेना । बहिर्भूता इत्यर्थः । स्त्रीलिङ्गवचनात्पुन्नपुंसकयोर्न | पक्ष्ये स्वयः । तव पक्षे । मगृह्यः । मम पक्षे ।