________________
३९४
सङ्गतेऽजर्यम् ॥५॥१॥५॥ नपूर्वाञीर्यते यान्तो निपातः । न जीर्यतीत्यजर्यम् । सङ्गत इति किम् ? अजरः पटः। घ्यणि अजार्यम् ।
नाम्नो वदः क्यप् च ॥५॥१॥३५॥ अनुपसर्गान्नाम्नः पराद्वदः क्यप्यौ प्रत्ययौ स्याताम् । ब्रह्मोद्यम् । ब्रह्मवधम् । क्यपि कृति कित्वात् ।
। हत्याभूयं भावे ॥५॥१॥३६॥ अनुपसर्गानाम्नः परौ हत्याभूयौ इत्येतो क्यवन्तौ निपात्येते । हन्तेः स्त्रीभावे क्यप् तकारश्चान्तादेशः । ब्रह्मणो वधः ब्रह्महत्या । बालहत्या। भवतेनपुंसकभावे क्यप् । ब्रह्मभूयं गतः। देवभूयं भेजे । नाम्न इत्येव । भव्यम् । अनुपसर्गादित्येव । प्रभव्यम्।
दृवृग्स्तु जुषेतिशासः ॥५॥१॥४०॥ एभ्यः क्यप्स्यात् ।
हस्वस्य तः पित्कृति ॥४।४।११३॥ हखान्तधातोः पिति कृत्प्रत्यये तोऽन्तः स्यात् । इत्यः । अधीत्यः । आवृत्यः । आदृत्यः । वृग इति ग्रहणाद् वृङस्तु वार्या ऋत्विजः । स्तुत्यः। जुष्यः । एतिवचनादयतेः इङश्च न स्यात् । उपेयम् । अध्येयम् । शिष्यः। शास्तेः आपूर्वस्य आशास्यम् । कुप्यभिद्योध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्य
नाम्नि ॥५॥१॥३९॥ एते क्ययन्ताः संज्ञायां निपात्याः । गुपेः क्यपि आदौ कत्वं च धनेऽर्थे । गोपाय्यते तदिति कुप्यं धनम् । गोप्यमन्यत् । भिद्यः । उध्यः । एवं नामानौ नदी। अन्यत्र । भेत्ता । उज्झिता । सिध्यतिष्यपुष्या नक्षत्रे । अन्यत्र । सेधनः । तेषणः। पोषणः । युग्यं वाहनम् । अन्यत्र योग्यम् । आडूपूर्वाद घृतेऽर्थे क्यपि । आज्य. न्त्यनेनेत्याज्यं घृतम् । आननमन्यत् । नोव्यञ्जनस्ये (४ारा४५)ति नलोपः। सरतेः क्यपि ऋकारस्योर् । सूर्यः।
ऋदुपान्त्यादकृपिचूदृचः ॥५॥१॥४१॥ ... . कृप्यादिवर्जादृदुपान्त्यात्क्यप् । कृत्यम् । वृध्यम् । गृध्यम् । शृध्यम् । कृपि धातोः कल्प्यम् । चर्त्यम् । अच्यम् ।।