________________
वोत्तरात् ॥७२।१२१॥ प्रथमा ससम्यन्तात् आ आही स्तः । उत्तरा रम्यम् । उत्तराहि रम्यम् । पक्षे अतसातौ । उत्तरतः । उत्तरात्।
अदूरे एनः ॥७२।१२२॥ दिगाद्यर्थेषु प्रथमासप्तम्यन्तात् दिक्शन्दाददूरे एन प्रत्ययः स्यात् । अस्मा. त्पूर्वा अदूरा दिग रम्या देशः कालो वा । पूर्वेणास्य परस्य पूर्वेणास्य वसति ।
लुबञ्चेः ॥७॥२॥१२३॥ अश्वत्यन्तादिगाद्यर्थेषु प्रथमाससम्यन्तात् यः प्रत्ययो विहितः धा एनो वा तस्य लुप्स्यात् । प्राची दिगदूरा वा रम्या प्राग् रम्या । रम्यो देशः कालो वा रम्यः पश्चाद्रम्यः । तल्लुपि स्त्रीप्रत्ययस्यापि लुप् ।
पश्वोपरस्य दिक्पूर्वस्य चाति ॥७॥२।१२४॥
अपरशब्दस्य केवलस्य दिक्पूर्वस्य चातौ प्रत्यये परे पश्चादेशः स्यात् । अपरा दिग्देशः कालो वा रम्यः पश्चाद्रम्यः। दक्षिणा च सा अपरा च दक्षिणापरा दिक देशो रम्यः दक्षिणपश्चाद्रम्यः । एवमुत्तरपश्चाद्रम्यम् ।
वोत्तरपदेऽर्द्धं ॥७२।१२५॥ अपरमर्द्ध पश्चार्द्धम् अपरार्द्धं वा। कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागततत्त्वे चिः
॥७।२।१२६॥ करोतेः कर्मणः अस्तिकर्तुश्च प्राक् पूर्वमतद्रूपस्य तत्त्वे गम्यमाने नानश्विः प्रत्ययः स्यात् । प्राग अशुक्लं शुक्लं करोति शुक्लीकरोति पदम् । अशुक्लः शुक्लो भवति शुक्लीभवति । शुक्लीस्यात् । अरुर्मनश्चक्षुश्वेतोरहोरजसांलुक च्वौ ॥७२।१२७॥
एषामन्तस्य लुक स्याची परे । अनरूः अरुः करोति अरूकरोति । अरूभवति । अरूस्यात् । महारूकरोति । मनीकरोति । उन्मनीकरोति।
इसुसोर्वहुलम् ॥७२।१२८॥ . लुप् । असर्पिः सर्पिः करोति सीकरोति नवनीतम् । याहुलकान भवति । सर्पिः करोति।