________________
४३३
कृगः श च वा ॥ ५|३|१००॥
भावाकन्त्रः क्रियापक्षे क्यप् । कृत्या ।
मृगयेच्छायाञ्चातृष्णाकृपाभाश्रद्धान्तर्द्धा || ५|३|१०१ ॥
एते निपाताः ।
परेः सचरेर्यः || ५|३|१०२ ॥
आभ्यां परिपूर्वाभ्यां यः स्यात् । परिसर्या । परिचर्या । वाऽटाट्यात् ||५|३|१०३॥
अटव्या । पक्षे अप्रत्ययः । अटाटा ।
जागुरव || ५|३|१०४॥
जागर्या । जागरा ।
शंसि प्रत्ययात् ॥ ५३॥१०५॥
शसेः प्रत्ययान्तेभ्यश्च भावाकत्रोः स्त्रियामः स्यात् । प्रशंसा । चिकीर्षा ।
केटो गुरोर्व्यञ्जनात् ॥५३॥१०६॥
क्पइट्सहितस्तस्माद्गुरुमतो व्यञ्जनान्ताद्भावाकत्रः स्त्रियामः स्यात् । ईहा । ऊहा । ईक्षा ।
पितोऽङ् ||५|३|१०७॥
षितो धातोर्भावाकर्त्रीरङ् स्यात् । पचा ।
भिदादयः ||५||३|१०८॥
एते भिदादयोऽङन्ता निपाताः । भिदा । विदा | विचारणा । छिदा द्वैधीकरणम् । मृजा शरीरसंस्कारः । क्षिपा प्रेरणम् । दया अनुकम्पा । रुजा रोगः । चुरा । पृच्छा ।
नञोऽनिः शापे || ५|३|११७॥
नञ्पूर्वाद्धातोः शापे गम्ये भावाकत्रः स्त्रियामनिः स्यात् । अजन निस्ते वृषल ! भूयात् । अकरणिः ।
ग्लाहाज्यः ॥ ५५।३।११८॥
एभ्यः स्त्रियां भावाकत्ररनिः स्यात् । ग्लानिः । हानिः । ज्यानिः ।
चं. प्र. ५५