________________
१६
ऊँचोञ् ॥ ११२१३९ ॥
उशब्दचादिरितौ परे वाsसन्धिः स्यात् । असन्धिपक्षे उन ॐ इत्येवंरूपो दीर्घाऽनुनासिको वा स्यात् । उ इति ऊँ इति विति । एवं वैरूप्यं सिद्धम् ।
अञवर्गात् खरे वोऽसन् ॥ १।२४० ॥
त्रकारवर्जितवर्गेभ्यः पर उन् खरे परे वो वा स्यात् स चासन्- अभूतवत् । किमु उक्तं किम्बुक्तम् । वस्याऽसत्त्वान्नानुखारः ।
अ इ उ वर्णस्यान्तेऽनुनासिकोऽनीदादेः ॥ १२॥४१ ॥
अवर्णस्येवर्णस्योवर्णस्य चान्ते विरामे वर्तमानस्यानुनासिक आदेशो वा स्यात्, अनीदादे:- नचेदयमीदृदेद्विवचन (१२/३४) मित्यादिसूत्रसम्बन्धी स्यात् । सामँ साम । दीिँ दधि । मधु मधु । दीिँ अत्र दधि अत्र । वृक्षेण अत्र, वृक्षेण अत्र । विरामत्वान्न सन्धिः । अनीदादेरिति किम् ? अनी । वायू । अम् । अमी । किमु । विष्णोः सम्बोधने अँ इति । पाटलिपुत्रादाँ इति । न सन्धिः || १३|५२ ।। उस्को वक्ष्यमाणश्च सन्धिर्विरामे न भवति । दधि अत्र । ते आहुः । तत् लुनाति । संहितायां तु सन्धिरेव ॥
इति प्रकृतिभावः ।
अथ व्यञ्जनसन्धिः ।
सेनाङ्गजः श्रियं पुष्णन् मुष्णन्नुष्णांशुवत्तमः । शम्भवः सिद्धये मेsस्तु श्रीहेमरुचिभाखरः ॥ १ ॥
तवर्गस्य श्रवष्टवर्गाभ्यां योगे चटवर्गों ॥ १|३|६० ॥
Refer स्थाने शकारेण चवर्गेण वा योगे चवर्गः तथा षकारेण टवर्गेण वा योगे यथासंख्यं टवर्गः स्यात् । तद् अग्रे शेते, दस्य जत्वे, तस्य वक्ष्यमाणे प्रथ मत्वे तच् शेते । भवाञ् शेते । तद् चरति तञ्चरति । तद् जयति तज्जयति । पूर्ववर्गयोगे याच ना याच्ञा । यज् नः यज्ञः । पूर्वशकारे प्रतिषेधो वक्ष्यते । पूर्वषकारेण पेष ता पेष्टा । पूषू नः पूष्णः । तद् टीकते, दस्य डत्वे, तस्यापि दत्वे, तीकते । पूर्वेण टवर्गेण ईड् ते ईहे । अत्र तज्जयतीत्यादौ तवर्गस्य चवर्गे कृते चजः कगम् (२२११८६ ) इति न स्यात् । असिद्धं बहिरङ्गमन्तरङ्गे इति । सस्य शौ || १३|६१ ॥
सकारस्य स्थाने शकारचवर्गयोगे शकारः स्यात्, चकारः स्यात् । वृस् अग्रे चति वृश्चति । मस् जति मज्जति । षकारेण सर्पिस् अग्रे
तथा षकारटवर्गयोगे