________________
२५४:
लूष मूष स्त्येये ।। २५७ ॥ षूष प्रसवे ।। २५८ ।। सूषति । ऊष रुजायाम् ॥ २५९ ॥ ऊषाञ्चकार । ईष उञ्छे ।। २६० ॥ उच्छ उच्चयनम् । कष शिष जब झष वर्ष मषः मुष रुष रिष यूष जूष शष चष हिंसायाम् ॥ २६९ ॥ वृष संघाते च ।। २६२ ॥ भष भर्त्सने || २६३ ॥ भषति । पैशुन्येन वक्तीत्यर्थः । जिषू विषू मिषू णिषू पृष् बृषू सेचने ॥ २६४ ॥ चतुर्थी बहुभिर्न पठ्यते । मृपू सहने च ॥ २६५ ॥ मर्षति । उषू श्रिषू श्लिषू प्रुषू लुषू दाहे || २६६ || ओषति । औषीत् ।
जाग्रुषसमिन्धेर्नवा || ३ | ४|४९ ॥
एभ्यः परस्याः परोक्षाया आम्वा स्यात् । कृभ्वस्तयः परोक्षान्ताश्चानुप्रयुज्यन्ते । ओषाञ्चकार । पक्षे । उवोष । ऊषतुः । ऊषुः । उवोषिथ । कृषं विलेखने || २६७ ॥ कर्षति ।
स्पृशमृषकृशतृपदृपो वा ||३|४|५४ ॥
'एभ्योऽयतन्यां सिज्वा स्यात् ।
स्पृशादिसृपो वा ॥४|४|११२॥
स्पृशादिपञ्चकस्य पश्च खरात्परो धुडादौ प्रत्ययेऽदन्तो वा स्यात् नतु किति । अत्राक्षीत् । शेषं दृशिवत् । हशिटो नाम्युपान्त्यादिति सुकि । अकृक्षत् | अकृक्षतामित्यादि । अदागमाभावे व्यञ्जनानामनिटीति वृद्धी । अकाक्षदित्यादि । घृषू संहर्षे ॥ २६८ ॥ हृषू अलीके ॥ २६९ ॥ जहर्ष । पुष पुष्टौ ॥ २७० ॥ भूष तसु अलङ्कारे ॥। २७१ ॥ भूषति । तंसति । तुस हस हस रस शब्दे ॥ २७२ ॥ तोसति । लस श्लेषण क्रीडनयोः ॥ २७३॥ ललास । लेसतुः । घस्लं अदने || २७४ || घसति । अयं न सार्वत्रिक इति केचित् । मरक्प्रत्ययविषय एवेत्येके । धस्मरः । अघसत् ।
घस्वसः ॥ २।३।३६॥
नाम्यन्तस्थाकवर्गात्परस्य घसेर्वसश्च धातोः सस्य षः स्यात् । जघास । जक्षतुः । जक्षुः । जघसिथ । जघस्थ । जक्षथुः । जक्ष | जघास । जघस । जक्षिव । जक्षिम । अत्र |
गमहनजनखनघसः स्वरेऽनडि क्लिति लुक् ||४|२|४४॥
एषामुपान्त्यस्याङ्चर्जे खरादौ क्ङिति परे लुक्स्यात् । इत्युपान्त्यलोपः ।
घस्ता ।
१ अयं न सार्वत्रिको लिव्यन्यतरस्यामित्यादिना घरलादेशविधानात् । क्मरचि तु विशिष्योपादानमिति दीक्षितः पं० व. न. मि.