________________
२८३
बहिर्निस्सारणम् । पूल संघाते ॥ २२३ ॥ मूल प्रतिष्ठायाम् ॥ २२४ ॥ फल नि
तौ ॥ २२५ ॥ फुल विकसने || २२६ || चुल्ल हावकरणे ॥ २२७ ॥ चिल्ल शैथिल्ये च ॥ २२८ ॥ पेल फेल शेल पेल सेल वेहल सल तिल तिल पल्ल वेल गतौ ॥ २२९ ॥ बेलू चेलू केल केल खेलू स्खल चलने ॥ २३० ॥ खल संचये च ॥ २३१ ॥ श्वश्वल्ल आशुगमने ॥ २३२ ॥ गल चर्व अदने ॥ २३३ ॥ अगा - लीत् । अचवत् । पूर्व पर्व मर्व पूरणे ॥ २३४ ॥ मर्व धवु शव गप्तौ ॥ २३५ ॥ धन्वति । अशावीत् अशवीत् । कर्व खर्व गर्व दर्षे || २३६ || जग | ष्टिबू क्षिवू निरसने || २३७ ॥ ष्ठीवति ।
तिर्वा ष्ठवः || ४|१|४३ ॥
वे पूर्वस्य तिर्वा स्यात् । तिष्ठेव । टिष्ठेव । चिक्षेव । जीव प्राणधारणे ॥ २३८ ॥ जिजीव । पीव मीव तीव णीव स्थौल्ये ॥ २३९ ॥ उर्वे तुर्वै थुर्वे दुवै धुवै जुवै अर्व भर्व शर्व हिंसायाम् ॥ २४० ॥ सुर्वे मव बन्धने ॥ २४१ ॥ गुर्वै उद्यमे ॥ २४२ ॥ पित्रु मित्रु णिवु सेचने ॥ २४३ || सेवनमित्येके । हिवु दिवु जि प्रीणने ॥ २४४ ॥ इत्रु व्यासौ ॥ २४५ ॥ इन्वति । इन्वाञ्चकार । अव रक्षणगतिप्रीतितृत्यवगमप्रवेशश्रवणखाम्यर्थयाचनक्रियेच्छादीत्यवाप्यालिङ्गनहिंसादहनभाववृद्धिषु ॥ २४६॥ अवति । आवीत् । मा भवानवीत् । कश शब्दे ॥ २४७॥ flatsettes | मिश मश रोषे च ॥ २४८ ॥ शश हृतिगतौ ॥ २४९ ॥ उत्पत्यगमन इत्यर्थः । णिश समाधौ ॥ २५० ॥ दंशं दशने ॥ २५९ ॥ दशनं दन्तकर्म ।
दंशसः शवि || ४|२|४९ ॥
अनयोरुपान्त्यनस्य लुक् स्यात् । दशति । सजति । शवीति किम् ? ददंश । दृशं प्रेक्षणे ॥ २५२ ॥ पश्यति ।
अः सृजिदृशोऽकिति ॥४|४|१११ ॥
अनयोः खरात्परो धुडादौ प्रत्ययेऽदन्तः स्यात् । नतु किति । द्रश इति जाते । व्यञ्जनानामनिटीतिवृद्धौ यजसृजेति शस्य षत्वे ।
षढोः कः सि ॥२११६२॥
से परे षढोः कः स्यात् । नाम्यन्तस्थेति सस्य पत्वे । अद्राक्षीत् । अद्राष्टाम् । अद्राक्षुः । अद्राक्षीः । अद्राष्टम् । अद्राष्ट | अद्राक्षम् | अद्राक्ष्व । अद्राक्ष्म । पक्षे ऋदिच्छ्रि-इत्यङि । ऋवर्णदृशोऽङि गुणः । अदर्शत् । अदर्शताम् । ददर्श । दहशतुः । ददृशुः । ददर्शिथ । दद्रष्ट | दृश्यात् । द्रष्टा । द्रक्ष्यति । घुष्ट शब्दे ॥ २५३॥ अघुषत् | अघोषीत् । चूष पाने ॥ २५४ ॥ तूष तुष्टौ ।। २५५ ।। पूर्ष वृद्धौ ॥ २५६ ॥
१ इहैकविशंतिरर्थाः केषांचिन्मते ( बोपदेवादीनामित्यर्थः ) भादान भागवृद्धिषु वीह तु ददनभाववृद्धिषु । पं० व० न० मि●