________________
४४
स्त्रियाः २ | स्त्रियोः २ । स्त्रीणामित्यत्रास्त्रिया इतिनिर्देशेनेयुव्यत्वादेः स्त्रीदाश्रितेन कार्येण बाधकल्पनात् पूर्व नाम् । स्त्रीषु । हे त्रि । स्त्रीशब्दो न धातुरितिसंयोगादित्यनेन नेय् । स्त्रियमतिक्रान्ता स्त्री अतिस्त्रिः । पुंवत् । शसि अतिस्त्रीः । अतिस्त्रिया । ङित्सु स्त्रिया ङितां वेति विकल्पः । अतिस्त्रियै । अतिस्त्रये । अतिस्त्रियाः २ । अतिस्त्रेः २ । आमि अतिस्त्रीणामित्येव । अतिस्त्रियाम् । अतिखौ । श्रीः । श्रियौ । श्रियः ।
वेयुवोऽस्त्रियाः ॥ १|४|३०॥
इयुषोः सम्बन्धिनौ यौ स्त्रीदूतौ ततः परेषां तदतत्सम्बन्धिनां स्यादेर्जितां स्थाने क्रमात् वै दास दास दाम् इत्येते आदेशा वा स्युः स्त्रीशब्दं वर्जयित्वा । श्रियै । श्रिये । श्रियाः । श्रियः । श्रीणाम् । श्रियाम् । अतिश्रियै । अतिश्रिये स्त्रियै नराय था । पृथुश्रियै पृथुश्रिये स्त्रियै नराय वा । प्रधीशब्दस्य तु केषाश्चिन्मते लक्ष्मीवद्रूपम् । पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् । लिङ्गान्तरानभिधायकत्वं नित्यस्त्रीत्वमितिकै घटानुसारिमते पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यम् । प्रध्यः । इति य विशेषः । सुष्ठु धीर्यस्याः सा सुष्ठु ध्यायति वेति विग्रहे सुधीः श्रीवत् । मतान्तरे पुंवत् । सुष्ठु शोभना वा धीः सुधीः श्रीवदेव । ग्रामणीः पुंवत् । ग्रामनयनं खलपवनं वा पुंधर्म एवोत्सर्गात् । केवलस्यैव स्त्रिया विशेषणात् । उकारान्तो रज्जुशब्दो मतिवत् । एवं तनुधेनुप्रमुखाः ।
स्त्रियाम् ॥ १|४|९३॥
स्त्रियां वर्तमानस्य क्रुशः परस्य तुनस्तृजादेशः स्यात् निर्निमित्तः । क्रोष्ट इति जाते वक्ष्यमाण ऋदन्तत्वात् ङीप्रत्ययः । क्रोष्ट्री । क्रोष्ट्र्यौ । क्रोष्ट्रयः । इति देवीवत् । भूः । भ्रुवौ । भुवः ।
भ्रूनोः || २|१|५३ ॥
इत्यनयोरुवर्णस्य संयोगात्परस्य खरादौ प्रत्यये परे उत् स्यात् । भ्रूः । भ्रुवौ । भ्रुवः । हे सुभ्रु । इति प्रागुक्तमूङन्तत्वात् हे करभोरु इत्यादिवत् । भुवै । भ्रुवे । भ्रुवाः २ । भ्रुवः २ । भ्रूणाम् । भ्रुवाम् । स्रुवि । भ्रुवाम् । खलपूः पुंवत् । पुनर्भूः । न् इति वत्वेन परेणोवबाधात् । हे पुनर्भु । पुनर्ध्वम् । पुनव । पुनः । कवर्गैकस्वरवति ॥२३॥७६॥
पूर्वपदस्थाद्रवर्णात् परस्य कवर्गवति एकस्वरवति च उत्तरपदे सति उत्तरपदस्वनागमस्य स्यादेश्व नकारस्य णः स्यात् । परोऽपि वकारो नामादेशेन बाध्यते पुनर्भूणाम् । वर्षाभूः । भेक्यां पुनर्नवायां स्त्री इतिवचनात् हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमानिति यादवः । भेकजातौ नित्यस्त्रीत्वाभावात् हे
I