________________
४२
त्रिचतुरस्तिसृचतसृ स्यादौ || २|१|१||
स्त्रियां त्रिचतुरोस्तदतत्सम्बन्धिनि स्यादौ विभक्तौ तिसृचतसृहत्यादेशौ क्रमात् स्तः ।
ऋतोरः खरेऽनि ॥ २|१|२॥
तिसृचतसृसम्बन्धिन ऋकारस्य तदतत्सम्बन्धिनि स्यादौ खरे परतो रादेशः स्यात् । तिस्रः । तिस्रः । तिसृभिः । तिसृभ्यः २ । तिसृणाम् । तिसृषु । प्रियास्तिस्रो यस्य प्रियतिसा पुरुषः । प्रियतिस्त्रौ । प्रियतिस्रः । प्रियतिस्रम् । प्रियतिस्रः । प्रियास्त्रयः पुरुषा यस्याः, यद्वा प्रियाणि त्रीणि गृहाणि यस्याः सा प्रियत्रिः स्त्री । अवयवस्य त्रिशब्दस्य पुंसि नपुंसके च वृत्तेर्मतिवद्रूपाणि । आमि प्रियीणाम् । प्रियत्रयाणामित्यन्ये । अनीति किम् ? प्रियतिसृणी कुले इत्यत्र रादेशस्य परत्वान्नोऽन्तः पूर्वं न स्यात् । रकारकरणात् । शसेतिदीर्घत्वम् अ चेत्यर्ऋतो डर् इत्येतेषामपवादः । प्रियतिस्रौ । प्रियतिस्रः । प्रियतिस्त्रि इत्यादि । आहेर इत्यकारत्वे वक्ष्यमाणेन आदितिसूत्रेणाप् । द्वे । द्वे । द्वाभ्याम् ३ । द्वयोः २ । देवी । देव्यौ | देव्यः । देवीम् । देव्यौ । देवीः । देव्या । देवीभ्याम् । देवीभिः ।
स्त्रीदूतः १|४|२९||
नित्यस्त्रीलिङ्गादीकारान्तादूकारान्ताच परेषां तदतत्सम्बन्धिनां स्वादेर्डितां स्थाने क्रमा दासू दासू दाम् इत्यादेशाः स्युः । देव्यै । देव्याः । देवीनाम् । देव्याम् । देव्योः । देवीषु । हे देवि । एवं नदी । नद्यौ । नद्यः । नद्यै । नद्याः २ | नद्याम् । लक्ष्मीशब्देऽयन्तस्वान्न सेर्लुक् । लक्ष्मीः । शेषं देवीवत् । अतिलक्ष्म्यै । अतितरुयै । अतिवध्र्व स्त्रियै पुरुषाय वा । कुमारीवाचरतीति क्यनि किपि यलोपे कुमारी तस्यै कुमार स्त्रिये नराय वा । खरकुदीव खरकुटी तस्यै खरकुट्यै स्त्रियै पुरुषा
1
वा । स्त्रिया इत्यनुवर्तमाने पुनः स्त्रीग्रहणं नित्यस्त्रीविषयार्थम् । तेनेह न भवति ग्रामण्ये खलप्वे स्त्रियै । ईदूत इति किम् ? मात्रे | दुहित्रे । बुद्धये । धेनवे । अतिकुमारये इत्यत्र ईदूत इति वर्णविधित्वेन स्थानिवद्भावो नास्तीति न दिदादेशाः । स्त्रियाः ॥ २|१|५४॥
स्त्रीशब्दस्य स्वरादौ प्रत्यये परे इयू स्यात् । स्त्री । स्त्रियौ । स्त्रियः । वाम् शसि ॥ २|११५५॥
स्त्रीशब्दस्यामि शसि च परे वेधादेशः स्यात् । स्त्रियम् । स्त्रीम् । स्त्रियः । स्त्रीः । अतिस्त्रिम् । अतिस्त्रियम् नरम् । अतिस्त्रियः । अतिस्त्रीन्नरान् । क्यनाथन्तस्य धातुत्वात् धातोरिवणौवर्णस्येत्यादिना नित्यमियादेशः । स्त्रीवाचरतीति स्त्री ब्राह्मणः । तं स्त्रियम् । तान् स्त्रियः । स्त्रिया । स्त्रीभ्याम् । स्त्रीभिः । खियै ।