________________
१३१
टः दीर्घ सक्थि यस्य स दीर्घसक्थः । विशालाक्षः । दित्वाद्विशालाक्षी । पद्माक्षः । पद्माक्षी ।
बहुव्रीहेः काष्ठे टः ॥ ७३॥१२५॥
अङ्गुल्यन्तादस्माहः स्यात् । द्वे अङ्गुली यस्य तद्व्यङ्गुलं काष्ठम् । बहुव्रीहे - रिति किम् ? द्वे अङ्गुली प्रमाणमस्या द्व्यङ्गुला यष्टिः । द्वित्रेर्मूनों वा ॥ ७३॥१२७॥
द्विमूर्धः । त्रिमूर्धः । पक्षे द्विमूर्धा । त्रिमूर्धा | भान्नेतुः ॥ ७|३|१३३॥
अपू । मृगो नेता यासां ता मृगनेत्राः । पुष्यनेत्राः ।
अन्तर्बहिर्म्या लोम्नः ॥७|३|१३२॥
अप् । अन्तर्लोमः । बहिर्लोमः ।
अस्थूलाच्च नसः ॥ ७|३|१६१ ॥
स्थूलवर्जितात्पूर्वपदात्खरखुराभ्यां च परस्य नासिकाशब्दस्य नस इत्यादेशः स्यात् अदन्तो बहुव्रीहौ नाम्नि || दुरिव नासिकाऽस्य द्रुणसः । खरणसः । पूर्वपदस्थान्नाम्न्यगः ॥२३॥६४॥
पूर्वपदस्थाद्रष्टवर्णात्परस्य नस्य णः स्यान्नतु गकारव्यवधाने । अस्थूलाकिम् ? स्थूलनासिकः ।
खुरखरान्नासिकाया नस् || ७|३|१६० ॥
नाम्नि | खरा खरस्येव वा नासिका यस्य खरणाः । खरणसौ । एवं खुरणाः । पक्षे नस इत्यदन्तोऽपि । खुरणसः ।
उपसर्गात् ॥७|३|१६२॥
प्राग्वत् । प्रगता मवृद्धा वा नासिका यस्य स प्रणसः । उन्नता उद्गता वा नासिका यस्य तदुन्नसं मुखम् | असंज्ञार्थो योगः ।
नसस्य ॥२२३॥६५॥
पूर्वपदस्थानिमित्तात्परस्य नसस्य नो ण् स्यात् । वेः खुत्र ग्रम् ॥२|३|१६३॥
वैः परस्य नासिकाशब्दस्य बहुव्रीहौ खुस्रग्र इत्येते आदेशाः स्युः । विदुः । विनः । विप्रः । ख्योऽपि इति केचित् । विख्यः । गोनासस्तु नासाशब्दस्य ।