________________
३८१
अथ कर्मकर्तृप्रक्रिया |
यदा सौकर्यातिशयं धोतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते । खव्यापारे खतन्त्रत्वात् । तेन पूर्वं करणादिसत्त्वेऽपि सम्प्रति कर्तृत्वात् कर्तरि विभक्तिः । साध्वसिरिछनत्ति । काष्ठानि पचन्ति । स्थाली पचति । कर्मणस्तु कर्तृत्वविवक्षायां प्राक् सकर्मका अपि प्रायेणाकर्मकाः स्युः । तेभ्यो भावे कर्तरि च विभक्तिः । पच्यते ओदनेन । भिद्यते काष्ठेन । कर्तरितु । एकधातौ कर्मक्रिययैकाकर्मक्रिये || ३ | ४|८६ ॥
एकस्मिन् धातौ कर्मस्थक्रियया पूर्वं दृष्ट्या एकाऽभिन्ना सम्प्रत्यकर्मिका क्रिया यस्य तस्मिन् कर्तरि कर्मकर्तृरूपे धातोर्भिक्यात्मनेपदानि स्युः । उक्तं च, यत्र कर्मैव कर्तृत्वं याति कर्ता तु नोच्यते । त्रिक्यात्मनेपदं धातोरुक्तिः सा कर्मकर्तरि ॥ १ ॥ "
ff
कर्तर्युक्तत्वात्प्रथमोच्यते । पच्यते ओदनः । भिद्यते काष्ठम् । अपाचि । अभेदि । अकारि कटः स्वयमेव । करिष्यते कटः स्वयमेव । ननु भावे विभक्तौ कर्तुद्वितीया स्यात् कर्तर्येव कर्मविवक्षणात् । इति चेन्न । विभक्तिवाच्य एव कर्ता कर्म क्रियामनुबध्नाति । तत एव भावे प्रत्ययादीनामुपस्थितिः । अतएव कृत्यक्तखलर्धाः कर्मकर्तरि न स्युः किन्तु भाव एव । भेतव्यं कुसूलेन । ननु पचिभिद्योः कर्मस्थां कर्मक्रिययेति किम् ? करणाधिकरणाभ्यामभिन्नक्रिये पूर्वोक्ते साध्यसिछिनत्तीत्यादौ मा भूत् । एकक्रिय इति किम् ? स्वत्युदकम् कुण्डिका । स्रवत्युदकम् कुण्डिकायाः । अत्र विसृजति निष्क्रामतीति क्रियाभेदान्नैकक्रियत्वम् । अकर्मकक्रिय इति किम् ? भिद्यमानः कुसूल: पात्राणि भिन्नन्ति । किश्व कर्तृस्थक्रियेभ्योऽपि माभूत् कर्मकिययेत्यत्र कर्मपदोपादानात् । गच्छति ग्रामः । आरोहति हस्तीति । यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्केषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु तत्र कर्मस्था क्रिया भिन्ना तुल्या नेतरत्र । नहि पक्कापक्कतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलक्ष्यते । करोतिरुत्पादनार्थ उत्पत्तिश्च कर्मस्था । अनेन कारिष्यते घट इत्यादियनार्थधातोर्न कर्मकर्तृजा उक्तिः । अकर्मक्रिय इति कर्तृविशेषणात् ।
पचिदुहेः ||३|४|८७॥
पचिदुहिभ्यामेकधातौ कर्मस्थक्रियया पूर्वदृष्ट्या अकर्मिकया सकर्मिकया वा एकक्रिये कर्तरि कर्मकर्तृरूपे भिक्यात्मनेपदानि स्युः । अपवादविषयमुक्त्वा । अपा
१ क्रिया विकृतिर्द्विधाभवनं च । सैव इदानीं कर्तृस्था नतु तत्तुल्या-सत्यं - कर्मव्वकर्तृत्वावस्था मे दोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः पं. वर्षानन्दमिश्रः ।
२ एतेन पचतिपाकं करोतीतिविवरणादाख्यातस्य यत्ने शक्तिरिति नैयायिकोक्तिः पराक्षा.