________________
४०९
शुनीस्तनमुञ्जकुलास्य पुष्पातः ॥ ५|१|११९॥
एभ्यः कर्मभ्यः परात्ङ्केः खश् भवति । शुनिंधयः । स्तनंधयः । मुञ्जंधयः । स्तनंधयः सर्पजातिः ।
नाडीखरीघटीमुष्टिनासिकावा
ताद् ध्मश्च ॥ ५/१/१२०॥
एभ्यः कर्मभ्यः पराद्धमतेष्ट्रधेश्च खश् स्यात् । नाडीं धमति धयति वा नाडिंधमः । नाडिंधयः । घटिंघमः । घटिंघयः ।
पाणिकरात् ॥ ५|१|१२१॥
आभ्यां कर्मभ्यां पराद्धमतेः खश् स्यात् । पाणिधमः । करंधमः ।
कुलादुदुजोद्वहः खश् ॥५|१|१२२ ॥
कुलमुडुजतीति कुलमुद्रुजो हस्ती | कुलमुद्रहा नदी ।
वहाभ्रालिहः || ५|१|१२३॥
खशू । वहं स्कन्धं लेढि वलिहो गौः । अभ्रंलिहं चैत्यम् ।
बहुविध्वरुस्तिलात्तुदः ॥५|१|१२४ ॥
एभ्यः कर्मभ्यः परान्तुदेः खश् स्यात् । बहुंतुदं युगम् । विधुंतुदो राहुः । अरुंतुदः पीडाकरः । तिलंतुदः काकः ।
ललाटवातशर्द्धात्तपाजहाकः ॥ ५|१|१२५ ॥
ललाटादिभ्यः परेभ्यस्तप अजहाक इत्येतेभ्यः खशू । ललाटंतपः सूर्यः । वातमजा मृगाः । शर्द्धजहा भाषाः । खशः शित्त्वादजेवत्यादेशो न स्यात् ।
असूयादृशः || ५|१|१२६॥
सूर्यमपि न पश्यन्तीत्य सूर्यपश्या राजदाराः । उयंपश्यतीत्युग्रं पश्यः । इरंमदः ||५|१|१२७॥
कर्मण इति निवृत्तम् । इरापूर्वान्माद्यतेः खशू श्याभावश्च निपात्यते । इरा सुरा तया माद्यतीतीरंमदः ।
नग्मपलितप्रियान्धस्थूलसुभगाढ्यतदन्ताच्च्यथेऽच्वेर्भूवः खिष्णुखुकञी ||५|१|१२८ ॥
नग्मादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाच्च्यन्तेभ्यः च्व्यर्थे वर्तमानेभ्यः खिष्णु
चं. प्र. ५२