________________
२७७
ति || ४|३|५० ॥
मिति णिति च प्रत्यये परे धातोरुपान्त्यस्याकारस्य वृद्धिः स्यात् । पपाट ।
अनादेशादेरेकव्यञ्जनमध्येऽतः || ४|१|२४॥
अवित्परोक्षासेट्र्थवोः परयो योऽनादेशादिर्घातुस्तत्सम्बन्धिनोऽकारस्यासंयुक्त व्यञ्जनमध्यगतस्यैकारः स्यान्नतु द्विः । पेटतुः । पेटुः । वट वेष्टने ॥ १०० ॥
ववाट ।
न शसददवादिगुणिनः || ४|१|३०||
शसिदयो वकारादीनां गुणिनां च धातूनां खरस्यैत्वं न स्यात् । ववदतुः । ववदुः । वटु विभाजने ॥ १०१ ॥ वण्टति । लुट विलोडने ॥ १०२ ॥ डान्तोऽयमिति कश्चित् । कुटु वैकल्ये ॥ १०३ ॥ कुण्टति । मुद प्रमर्दने ॥ १०४ ॥ चुट चुटु अल्पीभावे ॥ १०५ ॥ चोदति । चुण्ठति । रुटु लुडु स्तेये ॥ १०६ ॥ रुण्टति । लुण्दति । स्फुट स्फुट विशरणे ॥ १०७ ॥ अस्फुटत् । अस्फोटीत् । लट बाल्ये ॥ १०८ ॥ रट रठ च परिभाषणे ॥ १०८ ॥ रटति । रराट । रेटतुः । रठति । पठ व्यक्तायां वाचि ॥ १०९ ॥ पपाठ । वठ स्थौल्ये ॥ ११० ॥ ववठतुः । मठ मदनिवासयोश्च ॥ १११ ॥ अमठीत् । अमाठीत् । कठ कृच्छ्रजीवने ॥ ११२ ॥ हठ बलात्कारे ॥ ११३ ॥ उठ रुठ लुठ उपघाते ॥ ११४ ॥ ओठति । उवोठ । ऊठतुः । रोठति । लोठति । पिठ हिंसासक्लेशयोः ॥ ११५|| पेठति । शठ कैतवे च ॥ ११६ ॥ शुठ गतिप्रतिघाते ॥ ११७ ॥ कुठु लुडु आलस्ये च ॥११८॥ शुडु शोषणे ॥ ११९ ॥ अठ रुडु गतौ ॥ १२० ॥ अथ डान्ताः ॥ पुड्डु प्रमर्दने ॥ १२१ ॥ मुड्डु खण्डने च महु भूषायाम् || १२२|| गड्डु वदनैकदेशे ॥ १२३॥ गण्डगत संहननक्रियायामित्यर्थः । गण्डति । शौड़ गर्वे ॥ १२४ ॥ पौड़ सम्बन्धे || १२५ || मेड ब्रेड म्लेड लोड लौड उन्मादे || १२६ ।। शौडादयो लोड्वर्जाष्टान्ता इत्यन्ये । रोड रोड तौड़ अनादरे ॥ १२७ ॥ क्रीड विहारे || १२८ ।। चिक्रीड | तुड्ड तूड जौड तोडने ।। १२९ ॥ तोडति । तूति । प्रथमः संयुक्तान्त इत्येके । हूड हड हट्ट हौडृ गतौ ॥ १३० ॥ खोड प्रतिघाते || १३१ ॥ विड आक्रोशे ॥ १३२ ॥ अड उद्यमे ।। १३३ ।। आड । आडतुः । लड विलासे ॥ १३४ ॥ लडति । लत्वे । ललति । कड्ड मदे ॥ १३५ ॥ अयमात्मनेपदेऽपि । कण्डते । चुड्ड हावकरणे ॥ १३६ ॥ हावकरणमभिप्रायसूचनम् । चुड्डुति । चुचुड्डु | अड्ड अभियोगे || १३७|| अड्डति । आनड्डु | कड्डु कार्कश्ये ॥ १३७ ॥ कडुति । चकड्ड । त्रयोऽप्येते दोपान्त्याः । एषां विपि चुत् अत् कत् इति । अथ दवर्गीयान्तेषु णकारान्ताः । अण रण वण व्रण वण भण भ्रण मण धण ध्वण भ्रूण कण कण चण शब्दे ॥ १३८ ॥ अणतीत्यादि । ओट अपनयने ॥ १३९ ॥ ओणाञ्चकार । शोण वर्णगत्योः ॥ १४० ॥ श्रोण लोट संघाते ॥ १४१ ॥ पै गतिप्रेरणश्लेषणेषु ॥ १४२ ॥ पैणति । अथ तवर्गान्ताः ॥ अत सातत्यगमने ।