________________
पृष्ठम्
सूत्रम्
१२० अतिरतिक्रमे च ||३|१|४५ ॥ २५ अतोऽति रोरुः ||१|३|२०|| २२९ अतोऽनेकस्वरात् ||७|२२६|| ४२० अतो म आने ||४|४|११४|| २२६ अतोरिथट् ||७|१|१६१॥ १२२ अतोऽन्हस्य || २३३॥७३॥ २१७ अत्र च ॥ ७७११४९ ॥
४६६
३०३अदश्चाट् ||४|४|१९०॥ १४८ अदसोऽकआयनणोः ||३२|३३|| ६३ अदसो दः सेस्तु डौ || २|१|४३|| १० अदीर्घात्-ने ॥ १|३|३२|| २६७ अदुरुपसर्गा- नेः || २|३|७७॥ २३९ अदूरे एनः ॥७१२११२२॥ १५३ अश्याधिके || ३ |२| १४५ ॥ ३० अदेत:- क् ॥ १|४|४४॥ २०५ अदेशकालादध्यायिनि ||६|४|७६||| ४१३ अदोऽनन्नात् ||५|१|१५० || १५ अदो मुमी || १२|३५|| १७२ अदोरायनिः प्रायः ||६|१|११३॥ १६७ अदोर्नदीमा नः ||६|१|३७|| २६४ अद्यतनी ||५|२४|| २६० अद्यतनी - महि ||३|३|११|| ३०९ अद्यतन्यां वा-ने ||४|४|२२|| ४१५ अद्यर्थाचाधारे || ५|१|१२|| १४७ अयञ्जनात्स-लम् ||३२|१८॥ ६० अदुव्यञ्जने || २|१|३५|| ६९ अघण-सः ||१|१|३२|| २३८ अधरापराचात् ||७|२|११८|| १८२ अधर्मक्षत्रत्रि - याः ||६|२|१२१ ॥ २७९ अघश्चतुर्थात्तथोर्धः ॥ २२११७९ ॥ २७ अघातुबि - म ॥ १|१|२७|| ७१ अधातूदितः ॥२४२॥ २२५ अधिकं तत्सं - डः ॥ ७|१|१५४ ॥ १०३ अधिकेन भूयसस्ते ॥ २/२/१११॥
सूत्रम्
पृष्ठम् ३९० अधीष्टौ ||५|४|३२|| ३७० अधेः प्रसहने || ३|३|७७ || ८८ अधेः शीङस्थास आधारः || २|२|२०| २२७ अधेरारूढे || ७|१|१८७ ॥ १९४ अध्यात्मादिभ्य इक || ६|३|७८ ॥ २२२ अध्वानं येनौ ||७|१|१०३ ॥ १०८ अनः ॥ ७१३३८८||
६० अनक || २|१|३६|| १५६ अनजिरादि-तौ ||३२|७८|| ४३६ अनञः क्त्वो यप् ॥ ३२॥१५४॥ ८३ अनञो मूलात् || २|४|५८|| ४३४ अनट् ||५|३|१२४॥
६४ अनडुहः सौ ॥ १२४॥७२॥ २८६ अनतोऽन्तोदात्मने ||४|२|११४|| ४६ अनतो लुप् ॥ १|४|५९ ॥ १०५ अनतो लुप् ||३|२|६|| २४५ अनत्यन्ते ||७|३|१४|| २३६ अनद्यतने हिः ॥७२॥१०१॥ २६५ अनद्यतने श्वस्तनी ||५|३|५|| २६३ अनद्यतने ह्यस्तनी ||५|२|७|| ३७३ अननोः सनः || ३|३|७० ॥
६ अनन्तः पयः ॥ १११।३८ ॥ १७९ अनपत्ये ||७|४|५५ ॥ १७२ अनरे वा ||६|३३६१||
२ अनवर्णा नामी ॥ ११११६ ॥ २२ अनाङ् माङो-छः ||११३१२८॥ ८० अनाच्छादजा-वा ||२४|४७॥ २७४ अनातो नश्वान्त-स्य ||४|११६९॥ २७७ अनादेशादे-तः ||४|१|२४|| २०५ अनान्नयद्विः लुप् ||६|४|१४१ ॥
४६ अनामखरे नोन्तः ||१|४|६४ || ८४ अनार्षेवृद्धे - ध्यः ॥ २१४॥७८॥ १६१ अनिदम्यणपवादे - ञ्यः ||६|१|१५| ९ अनियो-वे ॥१२॥१६॥