________________
२८१ अब कर्व खर्य गर्व चर्व तर्थ नर्व पर्व वर्ष शर्य पर्व सर्व रिबु रबु गतौ ॥ १८८ ॥ कुबु आच्छादने ॥ १८९ ।। कुम्बति । लुबु तुबु अर्दने ॥ १९० ॥ चुवु वसंयोगे ॥१९१॥ चुम्बति । अचुम्बीत् । चुचुम्ब । मृभू सम्भू स्रिभू पिंभू भर्म हिंसायाम् ॥ १९२ ॥ शुम्भ भाषणे च ॥ १९३ ॥ यभं जभ मैथुने ॥ १९४ ॥ यभति । अधचतुर्थात्तथोधः ॥ यन्धा।
जर्भः स्वरे ॥४॥४॥१०॥ 'खरात्परो नोऽन्तः । जम्भति ।
अङप्रतिस्तब्धनिस्तब्धे स्तम्भः ॥२॥३॥४१॥
उपसर्गस्थानिमित्तात्परस्य स्तनाते: सस्य षत्वं द्वित्वेऽव्यपि च । विष्टप्राति । वितष्टम्भ । व्यष्टनात् । अङप्रतिस्तब्धनिस्तब्ध इति किम् ? व्यतस्तम्भत् ।
व्यवात्स्वनोऽशने ॥२॥३॥४३॥ सस्य षत्वं द्वित्वेऽप्यट्यपि । विष्वणति । अवष्वणति । भुते इत्यर्थः ।
सदोऽप्रतेः परोक्षायां त्वादेः ॥२॥३॥४४॥ _प्रतिवर्जमुपसर्गस्थानिमित्तात्परस्य सदो धातोः सस्य षत्वं स्यात् । परो क्षायां तु द्वित्वे सति पूर्वस्यैव स्यात् । निषीदति । परोक्षायां त्वादेरेव । निषसाद । षम ष्टम वैकल्ये ॥ १९५ ॥ ससाम । तस्ताम । अम शब्दभत्त्योः ॥१९६॥ अमति । आमीत् । आम । णमं प्रत्वे ॥ १९७ ॥ नमति । अनंसीत् । ननाम । नेमतुः । नम्यात् । नन्ता । नस्यति । गम्लं गतौ ॥ १९८ ॥
गमिषद्यमश्छः ॥४॥२॥१०६॥ एषां शिति छ: स्यात् । गच्छति । लुदित्यादति । अगमत् । अगमताम् । जगाम । गमहनेत्युपान्त्यलुकि जग्मतुः। जग्मुः। जगमिथ । जगन्थ । जगाम । जगम । गम्यात् । गन्ता ।
गमोऽनात्मने ॥४॥४॥५१॥ अशिति सादेरिट् । गमिष्यति । य उपरमे ॥ १९९ ॥ यच्छति । अयंसीत् । स्थमू शब्दे ॥ २०० ॥ स्यमति । स्येमतुः । सस्थमतुः। क्रम् पादविक्षेपे ॥ २०१॥
१ उदितः स्वरान्नोन्तः 181४१५८। असारसूत्रात्स्वरानोऽन्त इति भागमानीय जभधातोः स्वरादौ प्रत्यये नोऽस्तावयवः स्यादित्यर्थः ।भयमनित्यः । यथान्यायसंग्रहस्य न्यायार्थमञ्जषायामाह । तथा जभेस्तिवि जम्भतीत्यत्र जभः स्वरे इति नागमः । जाभीतीत्यत्र तु न अनित्यत्वात्-पं० वर्षानन्दमिधः
चं. प्र. ३६