________________
गुपौधूपविच्छिपणिपनेरायः ॥२४॥१॥ एभ्यः खार्थे आयः प्रत्ययः स्यात् । आयप्रत्ययान्तानामपि स्वार्थादेव क्रियाधत्वाद्धातुसंज्ञा । गोपायति ।
अशवि ते वा ॥३॥४॥४॥ गुपादिभ्यस्त आयादयोऽशवि विषये वा स्युः । अगोपायीत् । अगौप्सीत् । अगोपीत्। धातोरनेकखरादाम्परोक्षायाः कृभ्वस्तिचानुतद
न्तम् ॥३॥४॥४६॥ धातोरनेकवरात्परस्याः परोक्षायाः स्थान आमित्यादेशः स्यात् । आमन्ताच परे कृभ्वस्तयो धातवः परोक्षान्ता अनु पश्चादनन्तरं प्रयुज्यन्ते ।
अतः॥४॥३३८२॥ अकारान्ताद्धातोर्विहितेऽशिति प्रत्यये तस्यैव धातो गन्तादेशः स्यात् । गोपायाश्चकार । गोपायाम्बभूव । गोपायामास । पक्षे । जुगोप । जुगुपतुः। जुगुपुः । जुगोपिथ । औदित्वाद्वेडिति केचित् । जुगोप्थ । गुप्यात् । गोपाय्यात् । गोपिता । गोसा । गोपायिता । तपं धूपसन्तापे ॥ १८० ॥ धूपायति । अधूपायीत् । अधूपीत् । धूपायाश्चकार । दुधूप । धूपायिता । धूपिता । रप लप जल्प व्यक्ते बचने ॥ १८१॥ जप मानसे च ॥ १८२ ॥ चप सान्त्वने ॥ १८३ ॥ षप समवाये ॥ १८४ ॥ सृप्लं गतौ ॥ १८५॥
लूदिद्युतादिपुष्यादेः परस्मै ॥३॥४॥३४॥ इत्यङ् । अस्पत् ।
स्पृशादिसृपो वा ॥४|४|११२॥ इति वा अदागमे । स्रप्ता । सप्ता । चुप मन्दायां गतौ ॥ १८६ ॥ तुप तुम्प त्रुप त्रुम्प त्रुफ त्रुम्फ हिंसायाम् ॥ १८७॥ तोपति । अतोपीत् । तुतोप । तुम्पति। अतुम्पीत् । तुतुम्प । तुतुम्पतुः । संयोगात्परस्याः परोक्षायाः कित्त्वाभावान्नलो. पाभावः। आशिषि कित्त्वान्नस्य लुक स्यात् । तुप्यात् ।।
प्रात्तुम्पतेर्गवि ॥४।४।९७॥ प्रात्परस्य तुम्प इत्यस्य धातोः स्सडादिः स्यात् गवि कर्तरि । प्रस्तुम्पति वत्सो मातरम् । इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफो अन्ये सरेफाः । बर्फ रफ रफु
केपांचिन्मते वलादिनिमित्तरवा द्वेद । ग्रन्थकृम्मते ताचशिनिमित्तस्वामवेद । किन्तु सामान्येद-पण्डित । वर्षानन्दमिश्नः।