________________
२७९
पटनृत्तावित्यस्य प्रणटयति। तवर्गतुर्यान्तनाधतेनुनयोश्च कश्चिपणोपदेशतामाह । अदुरुपसर्गेत्यादिना समासेऽसमासे वा णत्वम् । प्रणदति । प्रणिनदति । टुनदु समृद्धौ ॥१६६ ॥ नन्दति। उदित्वान्नलोपो न । नन्द्यात्। चदु आल्हादनदीत्योः ॥१७१॥ चचन्द । छद ऊर्जने ॥ १७२ ॥ छदति । दु चेष्टायाम् ॥ ११७॥ कदु ऋदु क्लदु रोदनाहानयोः ॥ १६८ ॥ क्लिदु परिदेवने ॥ १६९ ॥ स्कन्दृ गतिशोष. णयोः ॥ १७ ॥ स्कन्ता । षिधू गत्याम् ॥ १७३ ॥ असेधीत् । सिषेध । सेधिता।
स्थासेनिसिधसिचसां द्वित्वेऽपि ॥२॥३॥४०॥
प्रतिषेधति । प्रतिषिषेध । प्रतिषिषेधिषति । प्रत्यषेधत् । परिनिविभ्यो निषेधति।
. गतौ सेधः ॥२॥३॥११॥ इति । न षत्वम् । अभिसेधति । षिधौ शास्त्रमाङ्गल्ययोः ॥ १७४ ॥ शास्त्रं शासनम् ।
धूगौदितः ॥४॥४॥३८॥ धूम् औदितश्च धातोः परस्य स्तायशित आदिरिड्डा स्यात् । असैस्सीत् ।
धुहस्वाल्लुगनिटस्तथोः ॥४॥३॥७०॥ धुडन्ताखान्ताच धातोः परस्यानिटः सिचस्तथोः परयोर्लुक्स्यात् ।
अधश्चतुर्थात्तथोधः ॥२॥१॥७९॥ . चतुर्थात्परयोस्तकारथकारयोर्धारूपवर्जाद्धातोर्विहितयोर्धकारः स्यात् । असैद्धाम् । असैत्सुः । असैत्सीः । असैद्धम् । असैद्ध । असत्सम् । असत्व । असैत्स्म । पक्षे । असेधीत् । असेधिष्टामित्यादि । शुन्ध शुद्धौ ॥ १७५ ॥ न लुक् । शुध्यात् । स्तन धन ध्वन चन खन वन शब्दे ॥ १७६ ॥ स्तनति । खनति । जृभ्रमेति वा एवम् । खेनतुः । सखनतुः । वनति । अवानीत् । अवनीत् । वान । तेववनतुः । वन षण भक्तौ ॥ १७७ ॥ सनति । असानीत् । असनीत् । ससान। सेनतुः।
ये न वा ॥४॥२॥३२॥ खनसनजनां ये क्लिति प्रत्यये परे नस्याकारो वा स्यात् । सन्यात् । अन्यमते तु सायात् । सन्यादिति च । य इत्यकारान्तनिर्देशात्क्यः शितीति क्ये सायते । सन्यते । कनै दीप्तिकान्तिगतिषु ॥ १७८ ॥ अथ पवर्गान्ताः ॥ गुपी रक्षणे ॥ १७९ ॥