________________
पृष्ठम्
सूत्रम्
२२२ तस्य तुल्येकः - त्योः ॥७|१|१०८ ॥ २२० तस्य वापे || ६|४|१५१॥
१९७ तस्य व्याख्या- त् ||६|३|१४२ ॥ २१७ तस्यार्हे - वत् ॥७१११५१ ॥ १९९ तस्येदम् || ६ |३|१६०॥ ९३ तादर्थ्ये ॥ २२॥५४॥
७२ ताभ्यां वा-त् ॥२|४|१५|| ७३ तारकावर्णका - त्ये ॥२|४|११३॥ १८५ तालाद्धनुषि ||६||३२|| १७३ तिककितवादी द्वन्द्वे || ६|१|१३१॥ ४०३ तिक्कृतौ नानि ॥ ५/११७१ ॥ ३५५ तिचोपान्त्या - दुः ||४|११५४|| ४७ तिरसस्तिर्यति || ३|२|१२४|| ११९ तिरोन्तर्धी ॥ ३११९ ॥ २८३ तिर्वा ष्टिवः ||४|१|४३|| १८७ तिलयवादनानि ||६/२/५२|| २२३ तिलादिभ्यः-लः ॥७११।१३६॥ ३०८ : तिवां णवः परस्मै ॥ ४२११७॥ ३४७ तिष्टतेः || ४/२/३९॥ १०७ तिष्ठदुरिव यः ||३|१|३६|| ७८ तिष्यपुष्ययोर्भाणि ॥ १२४॥९०॥ ३३ तीयं ङित्-वा ||२४|१४|| २४० तीयशम्ब - डाच् ॥७१२॥१३५॥ २४२ तीयाद्वीकण चेत् ॥७१२।१५३॥ ४०० तुः ||४|४|५४॥ ३२६ तुदादेः शः || ३४१८१ ॥
५२ तुभ्यं मह्यं ङया || २|१|१४|| ३५० तुमहदिच्छायां नः ||३|४|२१|| ४२७ तुमच मन:कामे || ३|२| १४०॥ ९४ तुमोथ भा-त् ॥२|२|६१॥
૪૨
३ तुल्यस्थाना - खः ॥१११११७॥ १०१ तुल्यार्थैस्तृतीयाषष्ट्यौ ॥२२११६ २४७ तृष्णिकाम् ||७|३|३२|| १८४ तृणादे: स ||६ २२८१ ॥
पृष्ठम्
सूत्रम्
१५४ तृणे जाती ||३२|१३२|| ११ तृतीयस्तु- र्थे ॥ ११३॥४९॥ १७ तृतीयस्य पञ्चमे ॥ १|३|१|| ११० तृतीया तत्कृतैः || ३|१|६५ ॥
३२ तृतीयान्तात्-गे ॥ १|४|१३|| ११२ तृतीयायाम् ||३|१|८४|| १०४ तृतीयापीयसः || २|२| ११२|| १२९ तृतीयोक्तं वा ॥ ३|१|५० ॥ १०० तृन्नुदन्ता-स्य ॥ २/२/९०॥ ४२१ तृन् शीलधर्मसाधुषु ||५|२|२७|| १११ तृतार्थपूरणा-शा ||३|११८५ ॥ ४२५ तृषिधृषिखपोनञिङ् ||५|२|८०|| ३३२ तृहः श्रादीत् ||४|३३६२ || २७२ त्रपफलभजाम् ||४|१|२५|| ३९८ ते कृत्याः ||५|१|४७॥ १७६ तेन च्छन्नेरथे ॥६/२/१३१ ॥ २०० तेन जित-त्सु ||६|४|२|| १८३ तेन निवृत्ते च ॥ ६/२/७१ ॥ १९९ तेन प्रोक्ते ||६|३|१८१ ॥ २२६ तेन वित्ते णौ ॥७११॥१७५॥ २०६ तेन हस्तायः ||६|४|१०१॥ २४८ ते लुग्वा ॥ ३२॥१०८॥ १३ तो वा ॥ ७१२/१४८ ॥ ४२० तो माझ्याक्रोशेषु ||५|२|२१|| १८ तौ मुमो-खौ ॥ १|३|१४|| ४०३ तौ सनस्तिकि ||४|२|३४|| ३९३ त्यजयजवचः ||४|१|११८॥ १४२ व्यदादिः ||३|१|१२० ॥ १६० त्यदादिः ॥६॥११७॥ १९९ त्यदादेर्मयट् || ६|३|१५९ ॥ ४१३ त्यदाद्यन्यसमा च ॥५॥१॥१५२॥ ५६ व्यदामेन - ते ॥ २|१|३३|| २४६ त्यादिसर्वादेः -ऽक् || ७|३|२९|| २४४ त्यादेश्व प्र-पप् ॥७३॥१०॥