________________
१९९ त्यदादेर्मयट् ॥६॥३॥१५९॥ प्रभवत्यर्थे । तन्मयम् । तन्मयी।
दैत्यम् अष्टान्तादिदमयं वापदम् ॥६॥३२१
षष्ठ्यन्तादिदमर्थे यथायोग्यमणादिः । उपगोरिदमौपगवम् । माथुरम् । दैत्यम् । कालेयम् । स्त्रैणम् । पौलः । गव्यम् । पारीणः । भानवीयः ।
तेन प्रोक्ते ॥३॥१८१॥ प्रकर्षेण व्याख्यातमध्यापितं वा प्रोक्तम् । नतु कृतम् । तस्मिन्नर्थेऽणादिः। भद्रबाहुना मोक्तानि भाद्रबाहवानि उत्तराध्ययनानि । पाणिनिना व्याख्यातं पाणिनीयम् ।
उपज्ञाते ॥॥३॥१९॥ प्रथमत उपदेशेन विना ज्ञातमुपज्ञातम् । प्रथमतः कृतं वोपज्ञातम् । तस्मिन्न र्थेऽणादिर्यथायोग्यम् । पाणिनिनोपज्ञातं पाणिनीयम् ।
अमोऽधिकृत्य ग्रन्थे ॥६।३।१९८॥ द्वितीयान्तादणादिः । सुभद्रामधिकृत्य कृतो ग्रन्थः सौभद्रः । ज्योतीष्य. धिकृत्य कृतो ग्रन्थो ज्यौतिषम् ।
द्वन्द्वात्प्रायः॥३॥२०१॥ ईयः । वाक्यपदीयम् । प्रायःकथनादैवासुरम् ।।
अभिनिष्क्रामति द्वारे ॥६॥३॥२०२॥ द्वितीयान्तादभिनिर्गच्छत्यर्थे यथायोगमणादिः । तच्चेदभिनिष्क्रामवारं स्यात् । मथुरामभिनिष्कामति ढिल्लीद्वारं माथुरम् ।
गच्छति पथि दूते ॥६३।२०३॥ अणादिः । मथुरां गच्छति माथुरः पन्थाः दूतो वा।
भजति ॥६।३।२०४॥ प्राग्वत् । मथुरां भजति माथुरः । नादेयः ।
टस्तुल्यदिशि ॥६॥३॥२१०॥ तृतीयान्तात्तुल्यदिगर्थेऽणादिः। सुदाम्ना पर्वतेनैकदिक्सौदामनी विद्युत् ।
तसिः ॥६३३२११॥ सूर्येणैकदिक सूर्यतः । पार्वतः ।