________________
२३७
क्रियते । एको राशिर्द्विधा भवति । त्रिधा भवति । द्विः करोति । एवमन्यपि । अनेक एकः क्रियते एकधा क्रियते ।
वैकाद्व्यमञ् ॥७|२|१०६॥
एकशब्दात्प्रकारे विचाले च वाच्ये ध्यमञ् प्रत्ययः स्यात् । एकेन प्रकारे - णैकध्यम् । एकधा भुङ्क्ते । अनेकमेकं करोति ऐकध्यं करोति ।
द्वित्रेर्द्धमधौ वा ॥७२॥१०७॥
5
द्वाभ्यां प्रकाराभ्यां द्वैधम् । वैधम् । द्वेधा । त्रेधा । वा वचनात् द्विधा । त्रिधा वा । एकं राशि द्वौ करोति द्वैधम् । वैधम् । द्विधा । त्रिधा । द्वेधा त्रेधा करोति ।
तद्वति धण् ॥७।२।१०८॥
द्वित्रिभ्यां तद्वति प्रकारवति विचालवति वाऽभिधेये घण प्रत्ययः स्यात् । द्वौ प्रकारौ भागौ वा एषां द्वैधानि । त्रैधानि । राजद्वैधानि । राजत्रैधानि । द्वैधीभावः । त्रैधीभावः ।
1
वारे कृत्वस् ॥७/२/१०९॥
वारः क्रियाया आवृत्तिस्तस्मिन् संख्याया वारवति धात्वर्थे कृत्वस् स्यात् । पञ्च वारा अस्य पञ्चकृत्वो भुङ्क्ते ।
द्वित्रिचतुरः सुच् ॥७२॥११०॥
द्वौ वारावस्य द्विर्भुङ्गे त्रिर्भुङ्क्ते चतुर्भुङ्गे ।
एकात्सकृच्चास्य ॥७२।१११॥
एकं वारं भुङ्क्ते सकृद्भुङ्क्ते । पदस्येति सलोपः ।
बहोर्द्धासन्ने ॥७|२|११२॥
बहवः आसन्ना बारा अस्य बहुधा भुङ्क्ते ।
दिक्शब्दाद्दिग्देशकालेषु प्रथमापञ्चमी
सप्तम्याः ॥७२।११३ ॥
स्वार्थे धा स्यात् । प्राची दिग रमणीया प्राग् रमणीयम् १, प्राग्देशो रमणीयः