________________
२२३
वेर्विस्तृते शालसङ्कटौ ॥७॥१२३॥ विशालः । विसङ्कटः । पाणिनीये विनअभ्यां नानाजी इत्युक्तं तदधिकम् । विना नाना इत्यव्ययम् ।।
कटः ॥७॥१११२४॥ विकटः।
अवात्कुटारश्वावनते ॥७॥१२६॥ अवकुटारः । अवकटः। नासानतितद्वतोष्टीटनाटभ्रटम् ॥७॥१११२७॥ नासाया नते अवटीटम् । अवभ्रटम् ।
विडविरीसौ नीरन्ध्रे च ॥७॥११२९॥ नासानतौ तद्वति नरे नीरन्धे चेति । निविडा निविरीसा नासिका। निविडा: सान्द्राः केशाः। क्लिन्नाल्लश्वनुषि चिपिलचुल् चास्य ।।७।११३०॥ चिल्लं पिल्लं चुलं चक्षुः । तद्योगात्पुरुषोऽपि चिल्लः । पिल्लः । चुल्लः । अवेः संघातविस्तारे कटपटम् ॥७१११३२॥ सङ्घाते अविकटः । तद्विस्तारे अविपटः ।
पशुभ्यः स्थाने गोष्ठः ॥७॥१११३३॥ गवां स्थानं गोगोष्ठम् । अश्वगोष्ठम् ।
द्वित्वे गोयुगः ॥७।१।१३४॥ अश्वगोयुगम् ।
षट्त्वे षड्गवः ॥७॥१३५॥ अश्वानां षट्वम् अश्वषड्गवम् ।
तिलादिभ्यः स्नेहे तैलः ॥७॥१३६॥ तिलानां लेहस्तिलतैलः । तैल इत्ययं प्रत्ययः ।
तत्र घटते कर्मणष्ठः ॥७॥१॥१३७॥ कर्मणि घटते कर्मठः।