________________
३५६
जपजभदहदशभअपशः ॥४|११५२॥
raj tori afs द्वित्वे पूर्वस्य मुरन्तः स्यात् । जंजप्यते २ । जंजभ्यते २ । दश्यते २ । दह्यते २ |
न गृणाशुभरुचः ॥ ३|४|१३ ॥
एभ्यस्त्रिभ्यो यङ् न स्यात् । निन्द्यं गृह्णाति । भृशं शोभते । भृशं रोचते । ईर्व्यञ्जनेऽपि || ४ | ३ |९८ ॥
गापास्थासादामाहाकां यवर्जे किति ङिति अशिति व्यञ्जनादावीः स्यात् । जेगीयते । पेपीयते ।
घामोर्यङि || ४ | ३ |९५ ॥
ईः स्यात् । जेधीयते । देध्मीयते । हो नी
|| ४ | ३ |९९ ॥
जेनीयते । वध इति किम् ? जंघन्यते ।
क्लिति यि शय् ||४|३|१०५॥
शीङः किति ङिति च यादौ शय् स्यात् । शाशय्यते । ऋतोरीः || ४|३|१०९॥
चिव यङ्ग्यक्येषु परेषु ऋदन्तस्य ऋतोरीः स्यात् । चेक्रीयते । ऋमतां रीः ||४|११५५॥
ऋमतां यङन्तानां द्वित्वे पूर्वस्य रीरन्तः स्यात् ।
नृतेर्यङि || २|३|१५५॥
नकारस्य णत्वं न स्यात् । नरीनृत्यते । परीपृच्छयते । क्ययङाशीर्ये (४|३|१०|) इति गुणे ततो द्विस्वे । सास्मर्यते । वा परोक्षायङि ॥ शोशूयते । शेश्वीयते । घड़ो लुपि शोशवीति । शेश्वयीति । प्यायः पीः ॥ पेपीयते । लुपि । आपेयेति ।
वञ्चसंसध्वंस भ्रंशकशपदस्कन्दोऽन्तो नीः || ४|१|५० ॥
earnertiafs द्वित्वे पूर्वस्य नीरन्तः स्यात् । नोव्यञ्जनस्ये (४/२/४५|) ति न लुकि । धनीवच्यते । सनीस्रस्यते । इत्यादि । बोभूयते । अयोभूयिष्ट । बोनूयाश्चक्रे ।