________________
३५५
आगुणावन्यादेः॥४॥॥४८॥ यङन्तस्य द्वित्वे पूर्वस्य न्याद्यागमवर्जस्य आगुणौ स्याताम् । भृशं पुनः पुनः पचतीति वा पापच्यते ।
योऽशिति ॥४॥३॥८०॥ धातोर्व्यञ्जनात्परस्य योऽशिति लुक्स्यात् । अपापचिष्ट । पापचाश्चक्रे पापचिषीष्ट । पापचिता । पापचिष्यते।
अट्यर्तिसूत्रिमूत्रिसूच्यशूर्णोः ॥३॥४॥१०॥ एभ्यः सप्तभ्यो भृशेऽर्थे आभीक्ष्ण्ये च यथा स्यात् । खरादेर्द्वितीय (४४) इति व्यस्य द्वित्वे । व्यञ्जनस्यानादेलगि (४३११४४) ति पूर्वरूपस्य यकारलोपे आत्वे च । अटाट्यते । क्ययङाशीर्येचे (१४।३।१०।)ति गुणे । अपिर इति वर्जनात् ये परे रेफस्य द्वित्वं स्यादेव । अरायते । सोसून्यते । मोमूश्यते । सोसूच्यते। अशाश्यते । दीर्घश्च्चि (१४।३।१०८) इति दीर्धे । तोष्ट्रयते ।
गत्यर्थात्कुटिले ॥३॥४॥११॥ व्यञ्जनादेरेकखराद्गत्यर्थात्कुटिल एवार्थे धातोर्यङ् स्यात् ।
मुरतोऽनुनासिकस्य ॥४॥१॥५१॥ अकारात्परो योऽनुनासिकस्तदन्तस्य यङि द्वित्वे पूर्वस्य मुरन्तः स्यात् । चंक्रम्यते २ । तीमुम (११२३३१४) इत्यनुखारः।
गुलुपसदचरजपजभदंशदहो गयें ॥३॥४॥१२॥ गार्थेभ्य एभ्योऽष्टाभ्यो यङ् स्यात् । ऋतां वितीर ।
ग्रो यङि ॥२॥३३१०१॥ रेफस्य लः स्यात् । जेगिल्यते । लोलुप्यते । सासद्यते ।
चरफलाम् ॥४॥१॥५३॥ एषां यङि द्वित्वे पूर्वस्य मुरन्तः स्यात् ।
तिचोपान्त्यातो ऽनोदः॥४॥१॥५४॥ चरफलां यङि तादौ च प्रत्यये उपान्त्यस्यात उः स्यात् । सचानोत्, गुणो न भवतीत्यर्थः । चर्यते २। पम्फुल्यते २ ।