________________
३९९
विजेरिट् ङिद्वत् ||४|३|१८ ॥
ञ्णिति घात् ||४|३|१००॥
आत ऐः कृञ्ञौ ||४|३|५३॥
मोऽकमियमिरमिनमिगमिवमाचमः ॥४|३|५५॥
मान्तस्य धातोः कम्यादिवर्जं ञ्णिति कृत्प्रत्यये औौ च परे वृद्धिर्न स्यात् । शमकः । दमकः । यमेर्यामकः । नियामकः ।
उद्विजिता ।
घातकः ।
दायकः ।
न जनवधः ॥ ४३॥५४॥
जनकः । वधहिंसायां वधकः ।
रध इटि तु परोक्षायामेव || ४|४|१०१ ॥
रन्धयतीति रन्धकः ।
जम्भकः ।
जभः स्वरे ||४|४|१०० ॥
मस्जेः सः || ४|४|११०॥
मज्जतेः खरात् परस्य सकारस्य स्थाने घुडादौ नोऽन्तः स्यात् । मक्ता ।
नशो धुटि || ४|४|१०९ ॥
तनोऽन्ते । नष्टा । नशिता ।
भोsपरोक्षाशवि
रम्भकः । ब्धा ।
॥४|४|१०२ ॥
लभः ॥४|४|१०३॥
लम्भकः । लब्धा ।
सहलुभेच्छारुषरिषस्तादेः ॥४|४|४६ ॥
सहिता । सोढा । एषिता । एष्टा । दरिद्रता । णके तु दरिद्रायकः । आत ऐः कृञ | ४|३|५३॥ बहुलग्रहणात्कृन्मात्रस्यार्थव्यभिचारः । पादाभ्यां हियते पा दहारकः । अत्र कर्मणि णकः ।