________________
तादिशकलान्तात् डायन् चान्तः । बाभ्रव्यायणी । यसोडायञ्च वडी स्यासद्योगे डायन् अन्तो वा । गार्गिः। गाायणी वा।।
कपिबोधादाङ्गिरसे ॥॥१॥४४॥ . अङ्गिरसा प्रसिद्ध वृद्धापत्ये या । कपेरपत्यं वृद्धः आङ्गिरसः काप्यः। कापेयोऽन्यो बोध्यः।
वतण्डात् ॥६॥४५॥ वतण्डस्यापत्यं वृद्धमाङ्गिरसो वातण्ड्यः ।
स्त्रियां लुप् ॥६॥१॥४६॥ वतण्डी आङ्गिरसी चेत् । जातिलक्षणो की । अनाङ्गिरसे तु शिवादिपा. ठात् अणि वातण्डी। लोहितादित्वाद्वातण्डायनी ।
अश्वादेः ॥११॥४९॥ वृद्धापत्ये आयनञ् । आश्वायनः।।
भर्गात्रैगर्ते ॥१५॥ तथैव । भार्गायणः त्रैगोऽन्यो भार्गिः । शिवादेरण अतहमादेरपवादः। शिवस्यापत्यं शैवः । गाङ्गः । पक्षे तिकादेरायनि । गाङ्गायनिः । अपत्ये एयण । गाङ्गेयः।
अदोनदीमानुषीनाम्नः ॥३।१६७॥ अपत्येऽण् स्यात् । नैयण् । यामुनः । नार्मदः । अदोरिति किम् ? वासवदत्तेयः । नामग्रहणं किम् ? शौभनेयः।
शपभरद्वाजादात्रेयः ॥३१॥५०॥ आयनञ् । शायायनः । भारद्वाजायनः । आत्रेयः। . ऋषिवृष्ण्यन्धककुरुभ्यः ॥।॥१॥
अपत्येऽण् । नेञ् । वासिष्ठः । गौतमः । वृष्णि, वासुदेवः । अन्धकगोत्रे, श्वफल्कः । कुरु, नाकुलः । साहदेवः । शौरियाहादिः । इनपवादोऽयं मध्येपवा
इतोऽनिञः ॥१२॥ इअन्तवर्जनाद्विखरादिकारान्तादपत्ये एयण् । नाभेयः । आत्रेयः ।
संख्यासम्भद्रान्मातुर्मातुर्च ॥१॥६६॥ ... संख्यावाचिनः सम्भद्र इत्येताभ्यां परस्य मातृशब्दस्याऽपत्येऽण् स्यात् ।
दन्यायात्।