________________
निषधाः। कुरोरपत्यं कौरव्यः । बहुवे कुरवः । इकारान्त, अवन्तेरपत्यमावन्त्यः । अवन्तयः । कौन्त्यः । कुन्तयः । कोशलस्थापत्यं कौशल्यः । कोशलाः । एवम् आजाया। अजादाः। द्रिसंज्ञत्वाद्वहुवे लुप् । कुर्वादेर्थे तु कौरव्याः ।
सम्राजः क्षत्रिये ॥।१११०१॥ अस्मादपत्ये ज्यः । सम्राजोऽपत्यं साम्राज्यः क्षत्रियः । साम्राजोऽन्यः । बाह्रादित्वात्साम्राजिरपि ।
सेनान्तकारुलक्ष्मणादिश्च ॥६॥२१०२॥ हरिषेणस्यापत्यं हारिषेणिः । हारिषेण्यः । वार्द्धकिः। वार्धक्यः । लामणिः । लाक्ष्मण्यः।
.. सुयानः सौवीरेष्वायनिञ् ॥३।१।१०३॥ सौयामायनिः । सौयामोऽन्यः ।
पाण्टाहृतिमिमताण्णश्च ॥।१।१०४॥ आभ्यां सौवीरेषु जनपदार्थेऽपत्येऽण् आयनिञ् च प्रत्ययौ स्तः । पाण्टाहृतेरपत्यं युवा सौवीरंगोत्रः पाण्टाहृतः । पाण्टाहतायनिर्वा । भागवित्तितार्णविन्दवाऽकशापेयान्निन्दायामिकण्वा
॥६।१।१०५॥ भागविल्यादेवून्यपत्ये इकण्वा । पक्षे आयनण् इञ् च । भागवित्तिकः । भागवित्तायनो वा जाल्मः । तार्णविन्दविकः । तार्णविन्दविर्या । आकशापे. यिकः । आकशापेयिर्वा । सौयामायनियामुन्दायनिवाायणेरीयश्च वा
॥६।१।१०६॥ सौयामायन्योदयश्च वा । सौयामायनिकः । सौथामायनिः । वाणो लुक। दगुकोशलकारच्छागवृषाद्यादिः ॥६११०८॥ .. दगुकोशलादेरपत्ये यकारादिरायनिज् । दागव्यायनिः ।.
अवृद्धादोन वा ॥६।१११०॥ आम्रगुप्सायनिः । आम्रगुतिः ।
पुत्रान्तात् ॥६।१११११॥ गार्गीपुत्रायणिः । गार्गीपुत्रिः।