________________
१७०
ईयः स्वसुश्च ॥ ६ | १॥८९॥
भ्रातृशब्दात्स्वसृशब्दाचापत्ये ईयः । स्वस्त्रीयः । भ्रात्रीयः ।
मातृपित्रादेर्डेयणीयणौ ॥ ६३|१|९० ॥
मातृष्वसुरपत्यं मातृष्वसेयः । मातृष्वस्रीयः । पैतृष्वसेयः । पैतृष्वस्रीयः । श्वशुराद्यः ॥६।११९१॥
श्वशुरशब्दादपत्ये यः स्यात् । श्वशुर्यः । जातौ राज्ञः ||३|१|९२॥
राज्ञोऽपत्यं राजन्धः ।
क्षत्रादियः || ६ |१| ९३ ॥
क्षत्रस्यापत्यं क्षत्रियः । क्षात्रिरन्यः ।
मनोर्याणौ षश्चान्तः ॥ ६|१|९४ ॥
जातौ । मनुष्याः । मानुषाः । मानुषी ।
माणवः कुत्सायाम् || ६ ||९५ ॥ अणि निपातोऽयम् ।
कुलादीनः ||६|१|९६॥
कुलस्यापत्यं कुलीनः । राजकुलीनः ।
यैयकञावसमासे वा ॥ ३|१|९७ ॥
कुलान्तात्केवलशब्दाच्च अपत्ये य - एयकञ् एतौ वा स्तः । इनश्च । कुल्यः । कौलेयकः । कुलीनः । बहुकुल्यः । बहुकौलेयकः । बहुकुलीनः । दुष्कुलादेवा ||३|१|९८॥
दौष्कुलेयः । दुष्कुलीनः ।
महाकुलाद्वाऽञीनञौ ॥६।१ ९९ ॥
ईनश्च | माहाकुलः । माहाकुलीनः । महाकुलीनः ।
I
कुर्वादेः || ६ |१|१००॥
अपत्ये । कौरव्यः । अक्षत्रियवचनोऽत्र कुरुः । क्षत्रियवचनात्तु ।
1
दुनादिकुर्वित्कोशलाजादाः ||६|१|११८ ॥
दु, अम्बष्ठानामपत्यमाम्बष्ट्यः । अम्बष्ठाः । नादि, निषधस्यापत्यं नैषध्यः ।