________________
१८७ मानात्क्रीतवत् ॥६।२।४४॥ मानात्क्रीतवत्प्रत्ययः । शतेन क्रीतं शत्यम् । शतिकम् । तथा शतख विकारः शत्यम् शतिकः।
- हेमादिभ्योऽञ् ॥ारा४५॥ हेनो विकारो हैमम् पीठम् । हैमी यष्टिः ।
अभक्ष्याच्छादने वा मयद ॥६।२।४६॥ भमनो विकारो भस्ममयम् । भास्मनं वा । दूर्वामयम् । दौर्वम् । शरदर्भकूदीतृणसोमवल्वजात् ॥दा२४७॥
एभ्यो भक्ष्याच्छादनवर्ज विकारेऽवयवे च नित्यं मयट् स्यात् । नाण् । शरमयम् । दर्भमयम् । तथा
एकस्वरात् ॥दा२।४८॥ प्राग्वत् । वाङ्मयम् । वन्मयम् । गीर्मयम् । मृन्मयम् ।
दोरमाणिनः ॥६॥४९॥ दुसंज्ञकान्मयट् प्राग्वत् । नाण् । आम्रमयम् । तन्मयम् ।
गोः पुरीषे ॥६॥२॥५०॥ गोमयम् । अन्यत्र गव्यम् पयः।
व्रीहेः पुरोडाशे ॥३२॥५१॥ विकारे नित्यं मयट् । नाण् । ब्रीहिमयः पुरोडाशः।
तिलयवादनानि ॥६॥२॥५२॥ तिलमयम् । नानि तैलम् । यवानां विकारो यावः। स एव यावकः ।
पिष्टात् ॥६॥२॥५३॥ पिष्टमयम् ।
नाम्नि कः ॥२॥५४॥ पिष्टस्य विकारः पिष्टिका। ह्योगोदोहादीनञ् हियङ्गश्चास्य ॥६॥५५॥
अस्माद्विकारे ईनञ् तद्योगे हियङ्गुः प्रकृतेरादेशः । योगोदोहस्य विकारो हैयङ्गवीनम् । नवनीतं धृतं वा ।