________________
पाद्याध्ये ॥७॥१॥२३॥ निपाती।
ण्योऽतिथेः ॥७॥१॥२४॥ तदर्थे । अतिथ्यर्थमातिथ्यम् ।
सादेश्चातदः ॥७॥१॥२५॥ इतोऽने तदितिसूत्रं यावद्विधिः केवलस्य सादेश्च वेद्यः।
हलस्य कर्षे ॥७१॥२६॥ हल्या। हल्यो वा । द्विहल्या।
सीतया सङ्गते ॥७॥२७॥ सीतया सङ्गतं सीत्यम् । द्विसीत्यम् ।
इति यस्य विधिः ॥
ईयः ॥११॥२८॥ आतदोविकृतः।
हविरन्नभेदापूपादेर्यो वा ॥७॥२९॥ आमिक्षायै आमिक्ष्यम् । आमिक्षीयम् । ओदनायेमे ओदन्याः। ओंदनीपा वा तण्डुलाः । अपूपायेदमपूज्यम् । अपूपीयम् । यचापूयम् । यवापूपीयम् ।
उवर्णयुगादेवः ॥७॥१॥३०॥ नाया।शव इदं शङ्गव्यम् । पिचव्यः कर्षासः। युगाय हिम्म युग्यम् ।
नाभेर्नभ्वादेहांशात् ॥७॥१॥३१॥ नाभये हितं नभ्यमञ्जनम् । चक्रावयवो नाभिः। देहाशे तु नाभये हितं नाभ्यं तेलम् ।
न्चोवोधसः ॥७॥३२॥ ऊधसे हितमौधन्यम् । नकारश्चान्तादेः ।
शुनो वश्वोदूत् ॥७॥३३॥ आतदोर्थेश्चन्शब्दाधा स्यात्, वकारस्योकाररूपः स्यात् । शुने हितं शुन्य शून्यं वा । मात्र ईयः।