________________
२१४
हृद्यपद्यतुल्यमूल्य वश्यपथ्यवयस्य धेनुष्यागार्हपत्यजन्यधर्म्यम् ॥७|१|११ ॥
हृद्यादयो निपाता यथास्वमर्थविशेषेषु । हृदयस्य प्रियं हृद्यमौषधम् । हृयो
देशः । नौविषेण तार्यवध्ये ॥ ७|१|१२ ॥
नावा तार्थं नाव्यम् । जलम् । विषेण बध्यो विषयः ।
न्यायार्थादनपेते ॥७१॥१३॥
न्यायादनपेतं न्याय्यम् । अर्थादनपेतमर्थ्यम् ।
मतमदस्य करणे ॥७१॥१४॥
इष्टं साम्यं ज्ञानं मतिर्वा मतशब्देनोच्यते । मतस्य करणं मत्यम् । मदस्य करणं मद्यम् ।
तत्र साधौ ॥७|१|१५॥
सभायां साधुः सभ्यः । शरणे साधुः शरण्यः ।
पथ्यतिथिवसतिस्वपतेरेयण् ॥ ७|१|१६|
पथि साधु पाथेयम् ।
पर्षदो ण्यणौ ॥ ७|१|१८॥
॥७१॥१९॥
पर्षदि साधुः पार्षयः । पार्षदः ।
सर्वजनापण्येन
सार्वजभ्यः । सार्वजनीनः ।
प्रतिजना देरीनञ् ॥७१॥२०॥
प्रातिजनीनः । इदं युगे साधुरैदंयुगीनः ।
कथादेरिक
काधिकः । वैकथिकः ।
॥७|१|२१ ॥
देवतान्तात्तदर्थे ॥७१॥२२॥
यः स्यात् । अग्निदेवतायै इदमग्निदेवत्यम् । देवताशब्देन खामी देवस्य हविरादेः प्रतिग्रहीता सम्प्रदानमिति चतुर्थी ।