________________
वादः । सुश्रीः । सुश्रियौ । सुश्रियः । सुश्रियम् । सुनियो । सुश्रियः । सुश्रिया । सुश्रीभ्याम् । सुश्रीभिः । वेयुवोः स्त्रिया इतिवक्ष्यमाणत्वेन विकल्पा हैदासादयः । तेन सुश्रियै । सुश्रिये । सुश्रियाः २ । सुश्रियः २ । सुश्रियोः २ ।
आमो नाम्वा ॥ १|४|३९ ॥
इयुवोः सम्बन्धिनौ यो स्त्रीदूतौ तदन्ताच्छन्दात्परस्य तदन्तसम्बन्धिन आमो नाम वा स्यात् । सुश्रियाम् । सुश्रीणाम् । सुश्रियि । सुश्रियाम् । सुश्रीषु । सुश्रीः । हे सुनियो । हे सुश्रियः । एवं स्वयम्भूः । सुधीः । सुधियौ । सुधियः । सुष्ठु ध्यायन्तीतिविग्रहे सुधियाम् । शोभना धीर्येषामितिविग्रहे सुधीनाम् । सुधियाम् । एवं यवक्रियौ । शुद्धधियौ । परमधियौ । दुःस्थिता धीर्ययोस्ती दुर्धियो इति विग्रहे दुरित्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिसंज्ञा इति वचनात् । सखायमिच्छतीति सखीयति । ततः किपू । अल्लोपयलोपौ । अल्लोपस्य स्थानिवत्वाद्योऽनेकखरस्येति यकारे प्राप्ते कौ लुतं न स्थानिवत् । सखीः । सख्यौ शसि यत्त्वम् । सख्यः । ङौ सख्यि । सह खेन वर्तते इति सखस्तमिच्छतीति सखीः । सुतमिच्छतीति सुतीः । यत्वे सख्यौ । सुत्यौ । खितिखीतीय उर् इत्यत्र दीर्घस्यापि ग्रहणात् सख्युः । म्रुत्युः । लूनमिच्छतीति लूनीः । लून्यो । क्षाममिच्छतीति क्षामीः । एषां ङसिङसोर्यत्वे
तादेशोऽषि || २|१|६ ॥
कसंयुक्तकारस्य स्थाने आदेशः तादेशः स षकारादन्यत्र परे का स्यादिविधौ च कर्तव्येऽसन् ज्ञेयः । इति मत्त्वनत्वयोरसत्त्वात् खितिखीत्यादिना उर् । लून्युः । क्षाम्युः । प्रस्तीम्युः । शुष्कीः । पक्कीः । अनयोर्डसिङसोरपि संयोगादिति शुष्कियः । पक्कियः ।
किन्वृत्तेरसुधियस्तौ ॥२|१|२८ ॥
किबन्तेनैव या वृत्तिः समासस्तस्याः सुधीवर्जितायाः सम्बन्धिनो धातोरिवर्णोवर्णस्य स्थाने खरादौ स्यादौ प्रत्यये परे तौ प्रागुक्तौ यकारवकारौ स्याताम् । उन्नीः । उन्न्यौ । उन्नयः । ग्रामण्यौ । ग्रामण्यः । सेनान्यौ । सेनान्यः । निय आम् । नियाम् । उन्न्याम् । ग्रामण्याम् । सेनान्याम् । परमं नयतीति परमन्यौ । परमन्यः । परमश्चासौ नीचेति विग्रहे परमनियाँ परमनियः । सुपूर्वधी वर्जनात् प्रधीः । प्रध्यौ । प्रध्यः । प्रध्या । प्रध्यै । प्रध्याः । प्रधीनाम् प्रध्याम् । प्रध्योः । प्रधीषु । हे प्रधीः । हे प्रध्यौ । हे प्रध्यः । इतीदन्ताः । हूहूः । हृह्रौ । हृह्णः । ह्रहम् । हृह्रौ । हृन् । ह्वा । हूह्ने । हृह्वः २ । हृह्रोः २ । ह्रह्वाम् । हूह्नि । अतिचमूः । अतिचम्बावित्यादि वातप्रमीवत् । वत्करणात् हे अतिचमु । डिल्लु अतिचम्वै । अतिचम्वाः
I