________________
२६८
इडेत्पुसि चातो लुक् ॥ ४ | ३ |९४ ॥
कित्यशिति खरे, इटि, एतिपुसि च परे आदन्तस्य धातोर्लुक् स्यात् ।
अपुः । अपाः । अपातम् । अपात । अपाम् । अपाव । अपाम ।
ह्रस्वः ॥४|१|३९॥
द्वित्वे सति पूर्वस्य खः स्यात् ।
आतो णव औः ॥४२॥१२०॥
आतः परस्य णव औः स्यात् । पपौ ।
इन्ध्यसंयोगात्परोक्षाविद्वत्
||४|३|२१||
इन्धेर्धातोरसंयोगाच्च पराऽवित्परोक्षा विद्वत्स्यादिति कित्त्वादिडेत्पुसीत्यातो लुक् । पपतुः । पपुः ।
सृजिदृशिस्कृस्वराऽत्वतस्तृनित्यानिटस्थवः ४ ४ ७८
शिभ्यां तथा स्ट्युक्तमृगो धातोस्तथा खरान्तादकारोपान्त्यात्तृचि नित्यानिटो विहितस्य थव आदिरिड्डा स्यात् । पपिथ । पपाथ । पपथुः । पप । पपौ । पपिव । पपिम ।
गापास्थासादामाहाकः || ४|३|९६ ॥
एषां कित्याशिष्येः स्यात् । पेयात् । पेयास्ताम् । पेयासुः । पेयाः । पेयास्तम् । पेयास्त । पेयासम् । पेयाख । पेयास्म ।
I
एकस्वरादनुस्वारेतः ॥४|४|५६॥
एकस्वरादनुखारेतो धातोः स्ताद्यशित आदिरिण्न स्यात् । पाता । पातारौ । पातारः । पास्यति । पास्यतः । पास्यन्ति । अपास्यत् । अपास्यताम् । अपास्यन् । घां गन्धोपादाने || ३ || जिघ्रति । जिघेत् । जिघ्रतु । जिघ्रतात् । अजिघत् ।
वेशाच्छासो वा ॥४३॥६७॥
सोऽन्तः ।
एभ्यः परस्य सिचः परस्मैपदे लुप् वा स्यात् । अधात् । पक्षे |
सः सिजस्तेर्दिस्योः ॥४३॥६५॥
सिजन्ताद्धातोरस्तेश्च परयोर्दिस्योरादिरीत् स्यात् । यमिरमिनम्यातः सोऽन्तश्च ॥ ४|४|८६ ॥ एभ्यस्तथाऽऽकारान्तेभ्यश्च परस्मैपदे परे सिच आदिरिट् स्यात् एषां च