________________
१९० उत्तरादाहञ् ॥६॥२५॥ औत्तराहः पुरुषः । औत्तराहा स्त्री । औत्तराहीति उत्तराहिशब्दावा. थेऽणि ।
कन्थाया इकण् ॥६२०॥ कान्धिकः । कन्था नाम ग्रामः।
वर्णावकञ् ॥३॥२१॥ वर्णनंदः । तत्पार्श्वे देशोऽपि वर्गुस्तद्विषयार्थकन्याशब्दात्कान्धकः ।
केहामात्रतसस्त्यच् ॥३॥१६॥ कत्यः । इहत्यः । अमात्यः । तत्रत्यः । ततस्त्यः ।
नेवुवे ॥३॥१७॥ त्यच् । नित्यम् ।
"निसो गते ॥६३॥१८॥ निर्गतो वर्णाश्रमेभ्यो निष्ट्यश्चाण्डालः ।
हस्वान्नाम्नस्ति ॥२॥३॥३४॥ नानो विहिते तादौ परे हस्वान्नानः परस्य सः षः स्यात् ।
रूप्योत्तरपदारण्याण्णः ॥३॥२२॥ वार्करूप्यः । आरण्याः सुमनसः।
ऐषमोघःश्वसो वा ॥६॥३॥१९॥ शेषेऽर्थे त्यच् । ऐषमस्त्यम् । ह्यस्त्यम् । पक्षे।
सायंचिरंपाढेप्रगेऽव्ययात् ॥६३२८८॥ एभ्योऽव्ययेभ्यश्च कालेऽर्थे शेषे तनट् । ऐषमस्तनम् । श्वस्तनम् ।
श्वस्तादिः ॥६॥३॥८४॥ कालवाचिनः शेषे तकारादिकण् स्यात् । शौवस्तिकः ।
दिक्पूर्वादनानः ॥६॥३॥२३॥ शेषेऽर्थेऽण् नानि । नतु णः । पौर्वशालम् ।
मद्रादञ् ॥६॥३॥२४॥ पूर्वेषु मद्रेषु भवः पौर्वमद्रः।