________________
४३१
प्रात्स्रुदुस्तोः ॥५|३|६७॥
घञ् । प्रस्नावः । प्रद्रावः । प्रस्तावः ।
अयज्ञे त्रः || ५|३|६८ ॥
पूर्वास्तु इत्यस्मात् घञ् । अयज्ञे प्रस्तारः । यज्ञे तु प्रस्तरः । बर्हिष्प्रस्तरः ।
छन्दो नानि ॥ ५३॥७०॥
छन्दः पयो वर्णविन्यासः । विपूर्वात्स्तृणातेः छन्दोविषये घञ् स्यात् । विष्टारः । आस्तारः । पंक्तिः ।
थुश्रोः ॥५३॥७१॥
श्रोतेः शृणोतेश्च विपूर्वाद् घञ् । विक्षावः । विनावः ।
न्युदो ग्रः ||५|३|७२ ॥
नि०
१० उत्० परात् गिरतेर्गुणातेर्वा घञ् भावाकर्त्रीः । निगारः । उद्गारः । किरो धान्ये ॥ ५३॥७३॥
न्युत्पूर्वात्किरतेर्धान्यविषये धात्वर्थे वर्तमानाद् घञ् स्यात् । धान्यस्य निकारः उस्कारो वा राशिरित्यर्थः ।
नेर्बुः ||५|३|७४ ॥
निपूर्वाद्वृत् घृणातेर्वृणोतेर्वा धान्यविशेषे वाच्ये घञ् । नीवारः ।
घञ्युपसर्गस्य बहुलम् ||३२|८६ ॥
चत्रन्त उत्तरपदे परे उपसर्गस्य बहुलं दीर्घः स्यात् । नीशारः । प्रतीहारः । प्रावारः । कचिन्न विहारः । प्रभावः । प्रतापः । कचिद्विभाषा । परिणामः । परीणामः । प्रतिबोधः । प्रतीबोधः ।
इणोऽभ्रे ||५|३|७५॥
स्थितेरचलनमभ्रेषः । निपूर्वादिणोऽभ्रेषे घञ् । भावाकर्त्रीः । शास्त्रलोकप्रसिद्ध्यादिना नियतमयनं न्यायः ।
परेः क्रमे ॥ ५ ॥३॥७६॥
क्रमः परिपाटी तदर्थे इणो घञ् । तवपर्यायो भोक्तुममे पर्ययः । व्युपाच्छीङः ॥५३॥७७॥
घञ् । तथैव तव राजविशायः । मम उपशायः । क्रमप्राप्तं कार्यमित्यर्थः । अक्रमे तु विशयः । उपशयः ।