________________
२१२
स्तोमे डट् || ६|४|१७६॥
ऋगादीनां समूहः स्तोमः । पञ्चदश ऋचो मानमस्य पञ्चदशः स्तोमः । विंशः । पञ्चविंशः । त्रिंशः ।
तमर्हति ॥ ३ | ४ | १७७॥
इत्यर्थे यथायोगं प्रत्ययाः । श्वेतच्छत्रमर्हति श्वेतच्छत्रिकः । वैषिकः । शत्यः । शतिकः । साहस्रः ।
दण्डादेर्यः ||६|४|१७८॥
अर्हत्यर्थे । दण्डमर्हति दण्ड्यः ।
यज्ञादियः ||६|४|१७९॥
यज्ञमर्हति यज्ञियो देशो यजमानो वा । पात्रात्तौ ॥६।४।१८०॥
पात्रमर्हति पात्रयः । पात्रियः ।
दक्षिणाकटङ्गरस्थालीबिलादीययौ ॥६|४|१८१ ॥
दक्षिणादेरययौ । दक्षिणामर्हति दक्षिणीयो दक्षिण्यो वा गुरुः । कडङ्गरीयः कङ्गयों वा गौः । कडङ्गरं भाषादिकाष्ठम् ।
छेदादेर्नित्यम् ||६|४|१८२॥
छेदं नित्यमर्हति च्छेदिकः । भैदिकः ।
विरागादिरङ्गश्च ॥ ६|४|१८३॥
नित्यं विरागमर्हति वैरङ्गिकः ।
शीर्षच्छेदाद्यो वा ॥ ६|४|१८४॥
शीर्षच्छेद्यः । शीर्षच्छेदिकः चौरः ।
शालीन कौपीनार्त्विजीनम् || ६ |४|१९८५ ॥
शालाप्रवेशमर्हति शालीनः अधृष्टः । कूपप्रवेशमर्हति कौपीनः । कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे तदावरणे चीवरखण्डेऽस्ति । ऋत्विजमर्हति आर्लिंजीनो यजमानः । ऋतुमुद्दिश्य जिनपूजाकरः ।
इति येोऽधिकारः ॥